________________
९३०
वियाहपण्णत्तिसुत्तं [सं० २४ उ० १२
[बारसमो पुढविकाइयउद्देसओ] [सु. १. गई पहुच्च पुढविकाइयउववायपरूषणं] १. [१] पुढविकाइया णं भंते ! कओहिंतो उववजंति १ किं नेरइएहिंतो उववजंति, तिरिक्ख-मणुस्स-देवेहिंतो उववज्जति ? गोयमा ! नो नेरइएहितो ५ उववजंति, तिरिक्ख-मणुस्स-देवेहितो' उववजंति ।
[२] जदि तिरिक्खजोणि० किं एगिदियतिरिक्खजोणि० एवं जहा वैकंतीए उववातो जाव
[३] जदि बादरपुढविकाइयएगिदियतिरिक्खजोणिएहिंतो उववजंति किं पजत्ताबायर० जाव उववनंति, अपजत्ताबादरपुढवि०१ गोयमा ! १० पज्जत्ताबायरपुढवि०, अपज्जत्ताबादरपुढवि जाव उववति । [सु. २-१२. पुढविकाइयउववजंतम्मि पुढषिकाइयम्मि उववाय-परिमाणाइ
वीसइदारपरूवणं] .. २. पुढविकाइए णं भंते ! जे भविए पुढविकाइएसु उववजित्तए से णं भंते ! केवतिकालद्वितीएसु उववजेजा ? गोयमा ! जहन्नेणं अंतोमुहुत्तहितीएसु, १५ उक्कोसेणं बावीसवाससहस्सद्वितीएसु उववजेजा।
३. ते णं भंते ! जीवा एगसमएणं. पुच्छा । गोयमा ! अणुसमयं अविरहिया असंखेज्जा उववजंति। सेव॑ट्टसंघयणी, सरीरोगाहणा जहन्नेणं अंगुलस्स असंखेजतिभाग, उक्कोसेण वि अंगुलस्स असंखेजतिभागं । मसूरा
चंदासंठिया। चत्तारि लेस्साओ। नो सम्मपिट्ठी, मिच्छादिट्ठी, नो सम्मामिच्छा२० दिट्ठी। दो अन्नाणा नियम। नो मणजोगी, नो वइजोगी, कायजोगी। उवयोगो
दुविहो वि। चत्तारि सण्णाओ। चत्तारि कसाया। एगे फासिदिए पन्नत्ते । तिण्णि समुग्घाया। वेयणा दुविहा। नो इत्थिवेयगा, नो पुरिसवेयगा, नपुंसगवेयगा। ठिती जहन्नेणं अंतोमुहत्तं, उक्कोसेणं बावीसं वाससहस्साइं। अज्झवसाणा पसत्था वि, अपसत्था वि। अणुबंधो जहा ठिती।
१. तो वि उव ला १ ला ४ मु०॥ २. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते 'पण्णवणासुत्तं भाग १' ग्रन्थे पृ० १७४, सू० ६५०॥ ३. रहियं जे०॥ ४. छेवट्टमु०। सेवट्ठसं° ला ४॥ ५. °च्छादिट्ठी। णो णाणी, अन्नाणी, दो मु०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org