SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ सु०९-१८, १] नागकुमाराइउववजंतसन्निमणुस्साइम्मि उववायाइदाराई ९२९ १५. सो चेव अप्पणा जहन्नकालद्वितीयो जाओ, तस्स तिसु वि गमएसु जहा तस्स चेव असुरकुमारेसु उववजमाणस्स तहेव निरवसेसं । [४-६ गमगा]। १६. सो चेव अप्पणा उक्कोसकालद्वितीयो जाओ तस्स तिसु वि गमएसु जहा तस्स चेव उक्कोसकालद्वितीयस्स असुरकुमारेसु उववजमाणस्स, नवरं ५ नागकुमारद्वितिं संवेहं च जाणेज्जा । सेसं तं चेव । [७-९ गमगा] । [सु. १७-१८. नागकुमारोववजंतम्मि पजत्तसंखेजवासाउयसन्निमणुस्सम्मि ___ उवषाय-परिमाणाइवीसइदारपरूवणं] १७. जदि संखेज्जवासाउयसन्निमणु० किं पज्जत्तासंखेज०, अपजत्तासं०१ गोयमा! पजत्तासंखे०, नो अपजत्तासंखे । १८. पजत्तासंखेजवासाउयसन्निमणुस्से णं भंते! जे भविए नागकुमारेसु उववजित्तए से णं भंते ! केवति० १ गोयमा! जहन्नेणं दसवाससहस्स०, उक्कोसेणं देसूणदोपलिओवमट्टिती। एवं जहेव असुरकुमारेसु उववजमाणस्स स चेव लद्धी निरवसेसा नवसु गमएसु, नवरं नागकुमारद्वितिं संवेहं च जाणेजा। [१-९ गमगा]। सेवं भंते ! सेवं भंते ! ति। ॥ चउवीसतिमे सए ततिओ ॥२४.३॥ [चउत्थाइएगारसपजता सुवण्णकुमाराइथणियकुमारपजंता उद्देसगा] [सु. १. तइयनागकुमारुदेसाणुसारेणं चउत्थाइएगारसमपजंतुद्देसग पत्तन्वयानिदेसो] १. अवसेसा सुवण्णकुमारादी जाव थणियकुमारा, एए अट्ठ वि उद्देसगा जहेव नागकुमाराणं तहेव निरवसेसा भाणियव्वा । सेवं भंते ! सेवं भंते ! त्ति। ॥चउवीसतिमे सए एक्कारसमो उद्देसो समत्तो ॥२४.४-११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy