________________
९२८
वियाहपण्णत्तिसुत्तं [स० २४ उ० ३-११ ९. सो चेव अप्पणा जहन्नकालद्वितीओ जाओ, तस्स वि तिसु वि गमएसु जहेव असुरकुमारेसु उववजमाणस्स जहन्नकालद्वितीयस्स तहेव निरवसेसं । [४-६ गमगा]।
१०. सो चेव अप्पणा उक्कोसकालद्वितीयो जाओ, तस्स वि तहेव तिन्नि ५ गमका जहा असुरकुमारेसु उववजमाणस्स, नवरं नागकुमारठ्ठिति संवेहं च
जाणेजा। सेसं तं चेव जहा असुरकुमारेसु उववजमाणस्स। [७-९ गमगा] । [सु. ११-१२. नागकुमारोववजंतम्मि पञ्जत्तसंखेजधासाउयपंचेंदियतिरिक्ख
जोणियम्मि उववाय-परिमाणाइवीसइदारपरूवणं]
११. जदि संखेन्जवासाउयसन्निपंचिंदिय० जाव किं पजत्तासंखेज१० वासाउय०, अपजत्तासंखे०१ गोयमा ! पज्जत्तासंखेजवासाउय०, नो अपजत्तासंखेजवासाउय० । जाव
१२. पज्जत्तासंखेजवासाउय० जाव जे भविए णागकुमारेसु उववजित्तए से णं भंते ! केवतिकालद्वितीएसु उववजेजा ? गोयमा ! जहन्नेणं दस वाससहस्साइं,
उक्कोसेणं देसूणाई दो पलितोवमाई। एवं जहेव असुरकुमारेसु उववजमाणस्स १५ वत्तव्वया तहेव इह वि नवसु वि गमएसु, णवरं नागकुमारट्ठिति संवेहं च
जाणेजा । सेसं तं चेव। [१-९ गमगा]। [सु. १३-१६. नागकुमारोववजंतम्मि असंखेजवासाउयसन्निमणुस्सम्मि
उववाय-परिमाणाइवीसइदारपरूवणं] १३. जइ मणुस्सेहिंतो उववजंति किं सन्निमणु०, असण्णिमणु०१ गोयमा ! २० सन्निमणु०, नो असन्निमणु० जहा असुरकुमारेसु उववज्जमाणस्स जाव
१४. असंखेजवासाउयसन्निमणुस्से णं भंते! जे भविए नागकुमारेसु उववजित्तए से णं भंते ! केवतिकालद्वितीएसु उववनइ १ गोयमा! जहन्नेणं दसवाससहस्स०, उक्कोसेणं देसूणदुपलिओवम० । एवं जहेव असंखेजवासाउयाणं
तिरिक्खजोणियाणं नागकुमारेसु आदिल्ला तिण्णि गमका तहेव इमस्स वि, नवरं २५ पढम-बितिएसु गमएसु सरीरोगाहणा जहन्नेणं सातिरेगाइं पंच धणुसयाई, उक्कोसेणं
तिन्नि गाउयाई, ततियगमे ओगाहणा जहन्नेणं देसूणाई दो गाउयाई, उक्कोसेणं तिण्णि गाउयाई । सेसं तं चेव । [१-३ गमगा] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org