________________
सु० १-१०] पुढविकाइयोववजंतपुढविकाइयम्मि उववायाइदाराई ९३१
४. से णं भंते ! पुढविकाइए पुणरवि 'पुढविकाइए' त्ति केवतियं कालं सेवेजा? केवतियं कालं गतिरागतिं करेजा ? गोयमा ! भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं असंखेज्जाइं भवग्गहणाई। कालादेसेणं जहन्नेणं दो अंतोमुहुत्ता, उक्कोसेणं असंखेनं कालं, एवतियं जाव करेजा। [पढमो गमओ] ।
५. सो चेव जहन्नकालट्ठितीएसु उववन्नो, जहन्नेणं अंतोमुहुत्तद्वितीएसु, ५ उक्कोसेण वि अंतोमुहुत्तहितीएसु । एवं चेव वत्तव्वया निरवसेसा। [बीओ गमओ]।
६. सो चेव उक्कोसकालद्वितीएसु उववन्नो, जहन्नेणं बावीसवाससहस्सद्वितीएसु, उक्कोसेण वि बावीसवाससहस्सट्टितीएसु । सेसं तं चेव जाव अणुबंधो त्ति, णवरं जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वो। भवाएसेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। कालाएसेणं १० जहन्नेणं बावीसं वाससहस्साई अंतोमुहुत्तमब्भहियाई, उक्कोसेणं छावैत्तरं वाससयसहस्सं, एवतियं कालं जाव करेजा। [तइओ गमओ] ।
७. सो चेव अप्पणा जहन्नकालद्वितीओ जाओ, सो चेव पढमिल्लओ गमओ भाणियव्वो, नवरं लेस्साओ तिन्नि; ठिती जहन्नेणं अंतोमुहत्तं, उक्कोसेण वि अंतोमुहुत्तं; अप्पसत्था अज्झवसाणा; अणुबंधो जहा ठिती। सेसं तं चेव। १५ [चउत्थो गमओ।
८. सो चेव जहन्नकालद्वितीएसु उववन्नो, स चेव चतुत्थगमकवत्तव्वता भाणियव्वा । [पंचमो गमओ]।
९. सो चेव उक्कोसकालद्वितीएसु उववन्नो, एस चेव वत्तव्वता, नवरं जहन्नेणं एको वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा वा असंखेज्जा वा जाव भवाए- २० सेणं जहन्नेणं दो भवग्गहणाई, उक्कोसेणं अट्ठ भवग्गहणाई। कालाएसेणं जहन्नेणं बावीसं वाससहस्साइं अंतोमुहुत्तममहियाई, उक्कोसेणं अट्ठासीति वाससहस्साई चउहिं अंतोमुहुत्तेहिं अमहियाई, एवतियं०। [छट्ठो गमओ।
१०. सो चेव अप्पणा उक्कोसकालद्वितीओ जातो, एवं तइयगमगसरिसो निरवसेसो भाणियन्वो, नवरं अप्पणा से ठिती जहन्नेणं बावीसं वाससहस्साई, २५ उक्कोसेण वि बावीसं वाससहस्साइं। [सत्तमो गमओ] । 1. एस व जं० ॥ २. वा उवव०। भवा मु० ॥ ३. °वत्तरि मु० अवृमु० ॥ ४. वास. सहस्सुत्तरं सय मु०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org