SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ सु० १-९] असुरकुमारोववजंतसन्नितिरिक्खम्मि उववायाइदाराई ९२३ [सु. ६-१६. असुरकुमारोववजंतम्मि असंखेजवासाउयसन्निपंचेंदियतिरिक्ख जोणियम्मि उवधाय-परिमाणाइवीसइदारपरूवणं] ६. असंखेज्जवासाउयसन्निपंचेंदियतिरिक्खजोणिए णं भंते ! जे भविए असुरकुमारेसु उववज्जित्तए से णं भंते ! केवतिकालद्वितीएसु उववज्जेज्जा ? गोयमा ! जहन्नेणं दसवाससहस्सद्वितीएसु उववजेज्जा, उक्कोसेणं तिपलिओवमट्टितीएसु ५. उववजेजा। ७. ते णं भंते! जीवा एगसमएणं० पुच्छा। गोयमा! जहन्नेणं एक्को वा दो वा तिन्नि वा, उक्कोसेणं संखेज्जा उववति। वयरोसभनारायसंघयणी। ओगाहणा जहन्नेणं धणुपुहत्तं, उक्कोसेणं छग्गाउयाइं। समचउरंससंठाणसंठिया पन्नता। चत्तारि लेस्साओ आदिल्लाओ। नो सम्मट्ठिी, मिच्छादिट्ठी, नो सम्मा- १० मिच्छादिट्ठी। नो नाणी, अन्नाणी, नियमं दुअण्णाणी, तं जहा–मतिअन्नाणी, सुयअन्नाणी य। जोगो तिविहो वि। उवयोगो दुविहो वि। चत्तारि सण्णाओ। चत्तारि कसाया। पंच इंदिया। तिन्नि समुग्घाया आदिल्लगा। समोहया वि मरंति, असमोहया वि मरंति। वेयणा दुविहा वि। इत्थिवेदगा वि, पुरिसवेदगा वि, नो नपुंसगवेदगा। ठिती जहन्नेणं सातिरेगा पुवकोडी, उक्कोसेणं तिन्नि १५ पलिओवमाई। अज्झवसाणा पसत्था वि अप्पसत्था वि । अणुबंधो जहेव ठिती। कायसंवेहो भवाएसेणं दो भवग्गहणाई; कालाएसेणं जहन्नेणं सातिरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं छप्पलिओवमाई, एवतियं जाव करेजा। [पढमो गमओ]। ८. सो चेव जहन्नकालद्वितीएसु उववन्नो, एसा चेव वत्तव्वया, नवरं २० असुरकुमारट्ठिति संवेहं च जाणेजा। [बीओ गमओ]। ९. सो चेव उक्कोसकालद्वितीएसु उववन्नो, जहन्नेणं तिपलिओवमद्वितीएसु, उक्कोसेण वि तिपलिओवमट्टितीएसु उववज्जेज्जा । एसा चेव वत्तव्वया, नवरं ठिती से जहन्नेणं तिण्णि पलिओवमाई, उक्कोसेण वि तिन्नि पलिओवमाइं । एवं अणुबंधो वि, कालाएसेणं जहन्नणं छप्पलिओवमाई, उक्कोसेण वि छप्पलिओवमाई, २५ एवतियं सेसं तं चेव । [तइओ गमओ] । १. “इदं पक्षिणोऽधिकृत्य उक्तम्" अवृ०॥ २. “इदं च देवकुर्वादिहस्त्यादीनधिकृत्योक्तम्" अवृ०॥ ३. वि सायावेयगा असायावेयगा । वेदो दुविहो वि इ° मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy