SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ ९२२ वियाहपण्णत्तिसुत्तं [स०२४ उ०२ हियाई, एवतियं कालं सेवेज्जा, एवतियं कालं गतिरागतिं करेजा। [सु० ११७ सत्तम-अट्टम-नवमगमा]। सेवं भंते ! सेवं भंते ! ति जाव विहरति । ॥चउवीसइमसते पढमो ॥ २४.१ ॥ [बिइओ असुरकुमारुहेसओ] [सु. १. विइउद्देसगस्सुवुग्घाओ] १. रायगिहे जाव एवं वयासि [सु. २. गई पडुच्च असुरकुमारोववायनिरूपणं] २. असुरकुमारा णं भंते ! कओहिंतो उववज्जति १ किं नेरइएहितो उव१० वजंति, तिरि-मणु-देवेहिंतो उववज्जति ? गोयमा! णो णेरतिएहिंतो उववज्जति, तिरिक्खजोणिएहिंतो उववजंति, मणुस्सहिंतो उववनंति, नो देवेहितो उववनंति। [सु. ३-४. असुरकुमारोववजंतम्मि पजत्तअसन्निपंचेंदियतिरिक्खजोणियम्मि उववाय-परिमाणाइवीसइदारपरूवणं] ३. एवं जहेव नेरइयउद्देसए जाव पजत्ताअसन्निपंचेंदियतिरिक्ख१५ जोणिए णं भंते ! जे भविए असुरकुमारेसु उववज्जित्तए से णं भंते ! केवतिकाल द्वितीएसु उववजेजा ? गोयमा ! जहन्नेणं दसवाससहस्सद्वितीयेसु, उक्कोसेणं पलिओवमस्स असंखेजतिभागकालद्वितीएसु उववज्जेज्जा। ४. ते णं भंते ! जीवा० १ एवं रयणप्पभागमगसरिसा नव वि गमा भाणियव्वा, नवरं जाहे अप्पणा जहन्नकालद्वितीयो भवति ताहे अज्झवसाणा २० पसत्था, नो अप्पसत्था तिसु वि गमएसु । अवसेसं तं चेव। [गमा १-९] । [सु. ५. संखेजवासाउय-असंखेजवासाउयसान्निपंचेंदियतिरिक्ख जोणियाणं असुरकुमारोवधायनिरूवणं] ५. जदि सन्निपंचेंदियतिरिक्खजोणिएहिंतो उववजंति किं संखेज्जवासाउयसन्नि जाव उववज्जति, असंखेजवासाउय जाव उववज्जति १ गोयमा ! २५ संखेजवासाउय जाव उववति, असंखेजवासाउय जाव उववति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy