SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ सु० १०६-१७] नरयोववजंतपजत्तसन्निमणुस्सम्मि उववायाइदाराई ९२१ परिहायति जहेव तिरिक्खजोणियाणं; कालादेसो वि तहेव, नवरं मणुस्सद्विती जाणियव्वा। [सु. ११२-१७. अहेसत्तमनरयउववजंतम्मि पजत्तसन्निसंखेजवासा___उयमणुस्सम्मि उपवाय-परिमाणाइवीसइदारपरूवणं ११२. पजत्तसंखेजवासाउयसन्निमणुस्से णं भंते! जे भविए अहेसत्तम- ५ पुढविनेरइएसु उववज्जित्तए से णं भंते ! केवतिकालद्वितीएसु उववज्जेज्जा ? गोयमा ! जहन्नेणं बावीससागरोवमद्वितीएसु, उक्कोसेणं तेत्तीससागरोवमद्वितीएसु उववज्जेजा। ११३. ते णं भंते! जीवा एगसमएणं० १ अवसेसो सो चेव सक्करप्पभापुढविगमओ नेयन्वो, नवरं पढमं संघयणं, इत्थिवेदगा न उववजति । सेसं तं चेव जाव अणुबंधो त्ति । भवादेसेणं दो भवग्गहणाई; कालादेसेणं जहन्नेणं १० बावीसं सागरोवमाइं वासपुहत्तमन्भहियाई, उक्कोसेणं तेत्तीसं सागरोवमाइं पुव्वकोडीए अब्भहियाई, एवतियं जाव करेजा। [सु० ११२-१३ पढमो गमओ]। ११४. सो चेव जहन्नकालद्वितीएसु उववन्नो, एसा चेव वत्तव्वया, नवरं नेरइयट्ठिति संवेहं च जाणेजा। [सु० ११४ बीओ गमओ]। ११५. सो चेव उक्कोसकालद्वितीएसु उववन्नो, एसा चेव वत्तव्वया, १५ नवरं संवेहं जाणेजा। [सु० ११५ तइओ गमओ]। ११६. सो चेव अप्पणा जहन्नकालहितीओ जाओ, तस्स वि तिसु वि गमएसु एसा चेव वत्तव्वया, नवरं सरीरोगाहणा जहन्नेणं रयणिपुहत्तं, उक्कोसेण वि रयणिपुहत्तं, ठिती जहन्नेणं वासपुहत्तं, उक्कोसेण वि वासपुहत्तं; एवं अणुबंधो वि; संवेहो उजुंजिऊण माणियव्वो। [सु० ११६ चउत्थ-पंचम-छट्ठगमा]। २० ११७. सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ, तस्स वि तिसु वि गमएसु एसा चेव वत्तव्वया, नवरं सरीरोगाहणा जहन्नेणं पंच धणुसयाई, उक्कोसेण वि पंच धणुसयाई; ठिती जहन्नेणं पुवकोडी, उक्कोसेण वि पुचकोडी; एवं अणुबंधो वि। नवसु वि एएसु गमएसु नेरइयट्ठिति संवेहं च जाणेजा। सव्वत्थ भवग्गहणाई दोन्नि जाव नवमगमए कालादेसेणं जहन्नेणं तेतीसं सागरोवमाई २५ पुवकोडीए अब्भहियाई, उक्कोसेण वि तेतीसं सागरोवमाइं पुव्वकोडीए अब्भ१. भाणियन्वा मु०॥ २. उवउंजि जं० । उवजुजितूण ला ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy