SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ९२० वियाहपण्णत्तिसुतं [स०२४३०१ [सु. १०६-१०. सकरप्पभानरयउववजंतम्मि पजत्तसन्निसंखेजवासा उयमणुस्सम्मि उववाय-परिमाणाइवीसइदारपरूवणं] १०६. पजत्तसंखेन्जवासाउयसन्निमणुस्से णं भंते ! जे भविए सक्करप्पभाए पुढवीए नेरइएसु जाव उववज्जित्तए से णं भंते ! केवति जाव उववज्जेज्जा ? ५ गोयमा ! जहन्नेणं सागरोवमद्वितीएसु, उक्कोसेणं तिसागरोवमट्टितीएसु उववज्जेज्जा। १०७. ते णं भंते !० १ एवं सो चेव रयणप्पभपुढविगमओ नेयन्वो, नवरं सरीरोगाहणा जहन्नेणं रयणिपुहत्तं, उक्कोसेणं पंच धणुसयाइं; ठिती जहन्नेणं वासपुहत्तं, उक्कोसेणं पुव्वकोडी; एवं अणुबंधो वि । सेसं तं चेव जाव भवादेसो त्ति; कालाएसेणं जहन्नेणं सागरोवमं वासपुहत्तमब्भहियं, उक्कोसेणं बारस सागरोव१० माइं चउहिं पुव्वकोडीहिं अब्भहियाई, एवतियं जाव करेजा। १०८. एवं एसा ओहिएसु तिसु गमएसु मणूसस्स लद्धी, नाणत्तं नेरइयट्ठितिं कालाएसेणं संवेहं च जाणेजा। [सु० १०६-८ पढम-बीय-तइयगमा] । १०९. सो चेव अप्पणा जहन्नकालट्टितीओ जाओ, तस्स वि तिसु गमएसु एसा चेव लद्धी; नवरं सरीरोगाहणा जहन्नेणं रयणिपुहत्तं, उक्कोसेण वि १५ रयणिपुहत्तं; ठिती जहन्नेणं वासपुहत्तं, उक्कोसेण वि वासपुहत्तं; एवं अणुबंधो वि। सेसं जहा ओहियाणं । संवेहो उवजुंजिऊण भाणियव्वो। [सु० १०९ चउत्थपंचम-छट्ठगमा]। ११०. सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ, तस्स वि तिसु वि गमएसु इमं णाणतं—सरीरोगाहणा जहन्नेणं पंच धणुसयाई, उक्कोसेण वि पंच २० धणुसयाई; ठिती जहन्नेणं पुव्वकोडी, उक्कोसेण वि पुवकोडी; एवं अणुबंधो वि। सेसं जहा पढमगमए, नवरं नेरइयठिति कायसंवेहं च जाणेजा। [सु० ११० सत्तम-अट्ठम-नवमगमा]। [सु. १११. वालुया-पंक-धूम-तमानरयउववजंतम्मि पजत्तसनिसंखेज बासाउयमणुस्सम्मि उवधाय-परिमाणाइवीसइदारपरूवणं] १११. एवं जाव छठ्ठपुढवी, नवरं तच्चाए आढवेत्ता एकेकं संघयणं २५ १. संवेहो सब्वो उव मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy