SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ ९२४ वियाहपण्णत्तिसुत्तं स० २४ उ० २ १०. सो चेव अप्पणा जहन्नकालद्वितीओ जाओ, जहन्नेणं दसवाससहस्सद्वितीएसु, उक्कोसेणं सातिरेगपुव्वकोडिआउएसु उववजेजा। ११. ते णं भंते !० १ अवसेसं तं चेव जाव भवाएसो ति, नवरं ओगाहणा जहन्नेणं धणुपुहत्तं, उक्कोसेणं सातिरेगं धणुसहस्सं । ठिती जहन्नेणं ५ सातिरेगा पुनकोडी, उक्कोसेण वि सातिरेगा पुव्वकोडी, एवं अणुबंधो वि । कालाएसेणं जहन्नेणं सातिरेगा पुत्रकोडी दसहिं वाससहस्सेहिं अब्भहिया, उक्कोसेणं सातिरेगाओ दो पुव्वकोडीओ, एवतियं० । [चउत्यो गमओ] । १२. सो चेव अप्पणा जहन्नकालद्वितीएसु उववन्नो, एसा चेव वत्तव्वया, नवरं असुरकुमारद्विति संवेहं च जाणेजा । [पंचमो गमओ] । १३. सो चेव उक्कोसकालद्वितीएसु उववन्नो, जहन्नेणं सातिरेगपुवकोडिआउएसु, उक्कोसेण वि सातिरेगपुव्वकोडि आउएसु उववजेजा। सेसं तं चेव, नवरं कालाएसेणं जहन्नेणं सातिरेगाओ दो पुवकोडीओ, उक्कोसेण वि सातिरेगाओ दो पुत्वकोडीओ, एवतियं कालं सेवेजा० । [छट्ठो गमओ] । १४. सो चेव अप्पणा उक्कोसकालद्वितीओ जाओ, सो चेव पढमगमओ १५ भाणियव्वो, नवरं ठिती जहन्नेणं तिन्नि पलिओवमाइं, उक्कोसेण वि तिन्नि पलिओ वमाई। एवं अणुबंधो वि। कालाएसेणं जहन्नेणं तिन्नि पलिओवमाइं दसहिं वाससहस्सेहिं अमहियाई, उक्कोसेणं छ पलितोवमाइं, एवतियं० [सत्तमो गमओ]। १५. सो चेव जहन्नकालद्वितीएसु उववन्नो, एसा चेव वत्तव्वया, नवरं असुरकुमारठ्ठिति संवेहं च जाणिज्जा। [अट्ठमो गमओ] । १६. सो चेव उक्कोसकालद्वितीएसु उववन्नो, जहन्नेणं तिपलिओवमं, उक्कोसेण वि तिपलिओवमं । एसा चेव वत्तव्वया, नवरं कालाएसेणं जहन्नेणं छप्पलिओवमाई, उक्कोसेण वि छप्पलिओवमाइं, एवतियं०। [नवमो गमओ] । [सु. १७-१८. असुरकुमारोपवजंतम्मि संखेजवासाउयसन्निपंचेंदियतिरि खजोणियम्मि उववाय-परिमाणाइवीसइदारपरूवणं] १७. जति संखेजवासाउयसन्निपंचेंदिय० जाव उववजंति किं जलचर एवं जाव पजतासंखेजवासाउयसन्निपंचेंदियतिरिक्खजोणिए णं भंते ! जे भविए असुरकुमारेसु उववज्जित्तए से णं भंते ! केवतिकालद्वितीएसु उववजेज्जा ? २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy