SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ सु० ३-२२] चउवीसइदंडएसु उववाय उव्वट्टणानिरुवणं ८८३ १५. नेरतिया णं भते! किं आतिडीए उव्वटंति, परिडीए उव्वदृति ? गोयमा ! आतिडीए उन्वटंति, नो परिडीए उव्वट्ठति । १६. एवं जाव वेमाणिया, नवरं जोतिसिय-वेमाणिया चयंतीति अभिलावो। [सु. १७-२२. चउवीसइदंडएसु आयकम्मुणा आयप्पओगेणं च उववाय- ५ ___ उब्वट्टणानिरूषणं १७. नेरइया णं भंते! किं आयकम्मुणा उववजंति, परकम्मुणा उववजंति ? गोयमा ! आयकम्मुणा उववनंति, नो परकम्मुणा उववजंति । १८. एवं जाव वेमाणिया। १९. एवं उव्वट्टणादंडओ वि। . २०. नेरइया णं भंते! किं आयप्पयोगेणं उववनंति, परप्पयोगेणं उववजंति ? गोयमा! आयप्पयोगेणं उववजंति, नो परप्पयोगेणं उववजंति । २१. एवं जाव वेमाणिया। २२. एवं उव्वट्टणादंडओ वि। [सु. २३-२८. चउवीसइदंडएसु सिद्धेसु य कति-अकति-अवत्तव्वगसंचिय- १५ पदाणं जहाजोगं निरूवणं] ____२३. [१] नेरइया णं भंते! किं कतिसंचिता, अकतिसंचिता, अव्वत्तव्वगसंचिता १ गोयमा! नेरइया कतिसंचिया वि, अतिसंचिता वि, अवत्तव्वगसंचिता वि। [२] से केणटेणं जाव अवत्तव्वगसंचिता वि ? गोयमा ! जे णं नेरइया २० संखेजएणं पवेसणएणं पविसंति ते गं नेरइया कतिसंचिता, जे णं नेरइया असंखेजएणं पवेसणएणं पविसंति ते णं नेरइया अकतिसंचिया, जे णं नेरइया १. कति-इति सङ्ख्यावाची, ततश्च कतित्वेन सञ्चिताः-एकसमये सङ्ख्यातोत्पादेन पिण्डिताः, कतिसञ्चिताः" अवृ०॥ २. “अकति त्ति सङ्ख्यानिषेधः असङ्ख्यातत्वमनन्तत्वं चेति" अवृ०॥ ३. “अवत्तव्वगसंचित त्ति द्वयादिसङ्ख्याव्यवहारतः शीर्षप्रहेलिकायाः परतोऽसङ्ख्या, यश्च सङ्ख्यात्वेन असङ्ख्यात्वेन च वक्तुं न शक्यतेऽसौ अवक्तव्यः, स चैककः, तेन अवक्तव्येनएककेन एकत्वोत्पादेन सञ्चिता अवक्तव्यसञ्चिताः" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy