________________
सु० ३-२२] चउवीसइदंडएसु उववाय उव्वट्टणानिरुवणं ८८३
१५. नेरतिया णं भते! किं आतिडीए उव्वटंति, परिडीए उव्वदृति ? गोयमा ! आतिडीए उन्वटंति, नो परिडीए उव्वट्ठति ।
१६. एवं जाव वेमाणिया, नवरं जोतिसिय-वेमाणिया चयंतीति अभिलावो। [सु. १७-२२. चउवीसइदंडएसु आयकम्मुणा आयप्पओगेणं च उववाय- ५
___ उब्वट्टणानिरूषणं १७. नेरइया णं भंते! किं आयकम्मुणा उववजंति, परकम्मुणा उववजंति ? गोयमा ! आयकम्मुणा उववनंति, नो परकम्मुणा उववजंति ।
१८. एवं जाव वेमाणिया। १९. एवं उव्वट्टणादंडओ वि।
. २०. नेरइया णं भंते! किं आयप्पयोगेणं उववनंति, परप्पयोगेणं उववजंति ? गोयमा! आयप्पयोगेणं उववजंति, नो परप्पयोगेणं उववजंति ।
२१. एवं जाव वेमाणिया।
२२. एवं उव्वट्टणादंडओ वि। [सु. २३-२८. चउवीसइदंडएसु सिद्धेसु य कति-अकति-अवत्तव्वगसंचिय- १५
पदाणं जहाजोगं निरूवणं] ____२३. [१] नेरइया णं भंते! किं कतिसंचिता, अकतिसंचिता, अव्वत्तव्वगसंचिता १ गोयमा! नेरइया कतिसंचिया वि, अतिसंचिता वि, अवत्तव्वगसंचिता वि।
[२] से केणटेणं जाव अवत्तव्वगसंचिता वि ? गोयमा ! जे णं नेरइया २० संखेजएणं पवेसणएणं पविसंति ते गं नेरइया कतिसंचिता, जे णं नेरइया असंखेजएणं पवेसणएणं पविसंति ते णं नेरइया अकतिसंचिया, जे णं नेरइया १. कति-इति सङ्ख्यावाची, ततश्च कतित्वेन सञ्चिताः-एकसमये सङ्ख्यातोत्पादेन पिण्डिताः, कतिसञ्चिताः" अवृ०॥ २. “अकति त्ति सङ्ख्यानिषेधः असङ्ख्यातत्वमनन्तत्वं चेति" अवृ०॥ ३. “अवत्तव्वगसंचित त्ति द्वयादिसङ्ख्याव्यवहारतः शीर्षप्रहेलिकायाः परतोऽसङ्ख्या, यश्च सङ्ख्यात्वेन असङ्ख्यात्वेन च वक्तुं न शक्यतेऽसौ अवक्तव्यः, स चैककः, तेन अवक्तव्येनएककेन एकत्वोत्पादेन सञ्चिता अवक्तव्यसञ्चिताः" अवृ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org