SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ८८२ वियाहपण्णत्तिसुत्तं [स०२० उ०१० ३. एवं जाव थणियकुमारा। . ४. पुढविकाइया जहा जीवा। ५. एवं जाव मणुस्सा। ६. वाणमंतर-जोतिसिय-वेमाणिया जहा नेरतिया। [सु. ७-८. चउपीसइदंडएसु आय-परोवक्कमेणं निरुषकमेणं __ च उपवायनिरूवणं] ७. नेरतिया णं भंते ! किं आओवक्रमेणं उववनंति, परोवक्कमेणं उववजंति, निरुवक्कमेणं उववजंति ? गोयमा ! आतोवक्कमेण वि उववजंति, परोवक्क मेण वि उववजंति, निरुवक्कमेण वि उववनंति । १० ८. एवं जाव वेमाणिया। [सु. ९-१२. चउवीसइदंडएसु आय-परोक्कमेणं निरुवक्कमेणं च जहाजोगं ___ उव्वट्टणानिरूवणं] ९. नेरतिया णं भंते ! किं आओवक्कमेणं उव्वटृति, परोवक्कमेणं उव्वटुंति, निरुवक्कमेणं उव्वट्ठति १ गोयमा ! नो आओवक्कमेणं उव्वद्वृति, नो परोवक्कमेणं १५ उव्वट्ठति, निरुवक्कमेणं उव्वट्ठति । १०. एवं जाव थणियकुमारा। ११. पुढविकाइया जाव मणुस्सा तिसु उव्वट्ठति । १२. सेसा जहा नेरइया, नवरं जोतिसिय-वेमाणिया चयंति । [सु. १३-१६. चउवीसइदंडएसु आइडिउववाय-उब्वट्टणानिरूषणं] ___ १३. नेरतिया णं भंते ! किं आतिड्डीए उववजंति, परिडीए उववजति १ गोयमा ! आतिडीए उववजंति, नो परिडीए उववन्नति। १४. एवं जाव वेमाणिया। १. “आत्मना-स्वयमेव, आयुष उपक्रम आत्मोपक्रमस्तेन, मृत्वा इति शेषः; उत्पद्यन्ते नारकाः, यथा श्रेणिकः। परोपक्रमेण-परकृतमारणेन, यथा कूणिकः। निरुपक्रमेण-उपक्रमणाभावेन, यथा कालशौकरिकः" अवृ०॥ २. “आयडीए त्ति नेश्वरादिप्रभावेणेत्यर्थः" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy