________________
वियाहपण्णत्तिसुत्तं [स०२० उ०१० एक्कएणं पवेसणएणं पविसंति ते णं नेरइया अवत्तव्वगसंचिता; सेतेणडेणं गोयमा ! जाव अवत्तव्वगसंचिता वि।
२४. एवं जाव थणियकुमारा।
२५. [१] पुढविकाइयाणं पुच्छा। गोयमा ! पुढविकाइया नो कति५ संचिता, अकतिसंचिता, नो अवत्तव्वगसंचिता।
[२] से केणटेणं जाव नो अवत्तव्वगसंचिता ? गोयमा! पुढविकाइया असंखेज्जएणं पवेसणएणं पविसंति; सेतेणटेणं जाव नो अवत्तव्वगसंचिता।
२६. एवं जाव वणस्सतिकाइया। २७. बेंदिया जाव वेमाणिया जहा नेरइया ।
२८. [१] सिद्धाणं पुच्छा । गोयमा ! सिद्धा कतिसंचिता, नो अकतिसंचिता, अवत्तव्वगसंचिता वि ।
[२] से केणद्वेणं जाव अवत्तव्वगसंचिता वि १ गोयमा ! जे णं सिद्धा संखेज्जएणं पवेसणएणं पविसंति ते णं सिद्धा कतिसंचिता, जे णं सिद्धा एक्कएणं
पवेसणएणं पविसंति ते णं सिद्धा अवत्तव्वगसंचिता; सेतेणद्वेणं जाव अवत्तव्वग१५ संचिता वि। [सु. २९-३०. कति-अकति-अवत्तव्यगसंचिएसु चउवीसइदंडएसु
अप्पाबहुयं] २९. एएसि णं भंते ! नेरइयाणं कतिसंचिताणं अकतिसंचियाणं अवत्तव्वगसंचिताण य कयरे कयरेहिंतो जाव विसेसाहिया वा १ गोयमा ! सव्वत्थोवा नेरइया अवत्तव्वगसंचिता, कतिसंचिया संखेज्जगुणा, अकतिसंचिता असंखेन्जगुणा ।
३०. एवं एगिदियवजाणं जाव वेमाणियाणं अप्पाबहुगं, एगिदियाणं नत्थि अप्पाबहुगं।
[सु. ३१. कति-अव्यत्तबगसंचिएसु सिद्धेसु अप्पाबहुयं]
३१. एएसि णं भंते ! सिद्धाणं कतिसंचियाणं, अवत्तव्वगसंचिताण २५ य कयरे कयरेहिंतो जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा सिद्धा कति
संचिता, अवत्तव्वगसंचिता संखेजगुणा ।
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org