SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ वियाहपण्यत्तिसुतं स० १८ उ०७ २८. तए णं महुए समणोवासए इमीसे कहाए लढे समाणे हद्वतुट्ट. जाव हिदए हाए जाव सरीरे साओ गिहाओ पडिनिक्खमति, सा०प० २ पायविहारचारेणं रायगिहं नगरं जाव निग्गच्छति, निग्गच्छित्ता तेसिं अन्नउत्थियाणं अदरसामंतेणं वीतीवयति । [सु. २९-३२. अन्नउत्थियपुच्छियअस्थिकायविसयसंकाए मद्दयसमणोवासयकयं सहेउयं निराकरणं, मयस्स य भगवंतसमीयागमणं] २९. तए णं ते अन्नउत्थिया मदुयं समणोवासयं अदूरसामंतेणं वीयीवयमाणं पासंति, पा० २ अन्नमन्नं सदावेंति, अन्नमन्नं सदावेत्ता एवं वदासि–एवं खलु देवाणुप्पिया! अम्हं इमा कहा अवि उप्पकडा, इमं च णं मदए समणोवासए अम्हं १. अदूरसामंतेणं वीयीवयइ, तं सेयं खलु देवाणुप्पिया! अहं मद्यं समणोवासयं एयमढें पुच्छित्तए'त्ति कट्ट अन्नमन्नस्स अंतियं एयमढे पडिसुणेति, अन्नमन्नस्स० प०२ जेणेव मदुए समणोवासए तेणेव उवागच्छंति, उवा०२ मद्यं समणोवासयं एवं वदासी-एवं खलु मद्दया! तव धम्मायरिए धम्मोवएसए समणे णायपुत्ते पंच अस्थिकाये पन्नवेइ जहा सत्तमे सते अन्नउत्थिउद्देसए (स०७ उ० १५ १० सु० ६ [१]) जाव से कहमेयं मदुया ! एवं ? ३०. तए णं से मदुए समणोवासए ते अन्नउत्थिए एवं वयासिजति कजं कजति जाणामो पासामो; अह कजं न कज्जति न जाणामो न पासामो। ३१. तए णं ते अन्नउत्थिया मदुयं समणोवासयं एवं वयासी-केस णं तुमं महुया ! समणोवासगाणं भवसि जेण तुमं एयमद्वं न जाणसि न पाससि ? २० . ३२. तए णं से मढुए समणोवासए ते अन्नउत्थिए एवं वयासि 'अत्थि णं आउसो! वाउयाए वाति' ? 'हंता, अत्थि'। 'तुब्मेणं आउसो! वाउयायस्स वायमाणस्स रूवं पासह ?' 'णो तिण० । 'अत्थि णं आउसो! घाणसहगया पोग्गला'? 'हंता, अत्थि'। 'तुन्भे णं आउसो! घाणसहगयाणं पोग्गलाणं रूवं पासह' १ णोति'! 'अस्थि णं आउसो! अरणिसहगते १. “अवि उप्पकडेति अपिशब्दः सम्भावनार्थः, उत्-प्राबल्येन, प्रकृता-प्रस्तुता प्रकटा वा; उत्प्रकृता उत्प्रकटा वा। अथवा अविद्वद्भिः-अजानद्भिः प्रकृता-कृता प्रस्तुता वा अविद्वत्प्रकृता" अवृ०॥ २. “यदि तैर्धर्मास्तिकायादिभिः कार्य स्वकीयं क्रियते तदा तेन कार्येण तान् जानीमः पश्यामश्च-अवगच्छाम इत्यर्थः, धूमेनानिमिव" अवृ०॥ ३. 'तिण.' तथा 'ति०' इत्यनेन संक्षिप्तपाठेन 'तिणटे समटे इण? समढे' इति ज्ञेयम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy