SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ सु० ७-२७] उवहि- पणिहाणभेयपरूवणार [सु. २०-२२. मण- चइ-कायभेएणं दुप्पणिहाण-सुप्पणिहाणाणं भेयतियं 'चउवीसइदंडएसु य जहाजोगं निरूवणं ] २०. कतिविधे णं भंते ! दुप्पणिहाणे पन्नत्ते ? गोयमा ! तिविहे दुप्पणिहाणे पन्नत्ते, तं जहा – मणदुप्पणिहाणे जहेव पणिहाणेणं दंडगो भणितो तहेव दुप्पणिहाणेण वि भाणियव्वो । २१. कतिविधे णं भंते! सुप्पणिहाणे पन्नत्ते ? गोयमा ! तिविधे सुप्पणिहाणे पन्नत्ते, तं जहा -- मणसुप्पणिहाणे वतिसुप्पणिहाणे कायसुप्पणिहाणे । २२. मणुस्साणं भंते ! कतिविधे सुप्पणिहाणे पन्नत्ते १ एवं चैव । सेवं भंते! सेवं भंते! जाव विहरति । [सु. २३. भगवओ जणवय विहरणं ] २३. तए णं समणे भगवं महावीरे जाव बहिया जणवयविहारं विहरइ । [ सु. २४ - २५. रायगिहनगरट्ठियाणं अन्नउत्थियाणं भगवंत रूवियअस्थि - कायविस अन्नोन्नं जिन्नासा ] २४. तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था । वण्णतो । गुणसिलए चेतिए । वण्णओ, जाव पुढविसिलावट्टओ । २५. तस्स णं गुणसिलस्स चेतियस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तं जहा - कालोदाई सेलोदाई एवं जहा सत्तमसते अन्नउत्थिउद्देसए (स ७ उ० १० सु० १ - ३) जाव से कहमेयं मन्ने एवं १ [सु. २६–२८, रायगिहनगरसमागयं भगवंतं सोच्चा मद्दुयसमणोवासयस्स भगवंतर्वदणनिमित्तं गमणं ] २६. तत्थ णं रायगिहे नगरे महुए नामं समणोवासए परिवसति अड्डे जाव अपरिभूए अभिगय० जाव विहरइ । २७. तए णं समणे भगवं महावीरे अन्नदा कदायि पुव्वाणुपुर्वि चरमाणे जाव समोसढे । परिसा जाव पज्जुवासइ । Jain Education International ८१७ For Private & Personal Use Only १० १५ २० www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy