SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ ८१६ वियाहपण्णत्तिसुत्तं [स० १८ उ०७ [सु. ७-९. सचित्त-अचित्त-मीसयउवहिरूवं उवहिभेयतियं, चउपीसइ दंडएमु य सचित्ताइतिविहोवहिनिरुवर्ण] ७. कतिविहे णं भंते ! उवही पन्नत्ते ? गोयमा ! तिविहे उवही पन्नत्ते, तं जहा–सच्चित्ते अचित्ते मीसए । ८. एवं नेरइयाण वि। ९. एवं निरवसेसं जाव वेमाणियाणं। [सु. १०-११. ततियाइनघमसुत्तभाणयउवहिभेयाइअणुसारेण . परिग्गहभेयाइनिरुवर्ण] १०. कतिविधे णं भंते ! परिग्गहे पन्नत्ते ? गोयमा ! तिविहे परिग्गहे १० पन्नत्ते, तं जहा-कम्मपरिग्गहे सरीरपरिग्गहे बाहिरगभंडमत्तोवगरणपरिग्गहे । ११. नेरतियाणं भंते ! ० १ एवं जहा उवहिणा दो दंडगा भणिया त[ग्रन्थानम् ११०००] हा परिग्गहेण वि दो दंडगा भाणियव्वा । [सु. १२. पणिहाणस्स मणपणिहाणाइभेयतियं] १२. कतिविधे णं भंते ! पणिहाणे पन्नत्ते ? गोयमा ! तिविहे पणिहाणे १५ पन्नत्ते, तं जहा—मणपणिहाणे वइपणिहाणे कायपणिहाणे । [सु. १३-१९. चउषीसइदंडएसु जहाजोगं मणपणिहाणाइनिरूवणं] १३. नेरतियाणं भंते ! कतिविहे पणिहाणे पन्नत्ते १ एवं चेव । १४. एवं जाव थणियकुमाराणं। १५. पुढविकाइयाणं० पुच्छा। गोयमा ! एगे कायपणिहाणे पन्नत्ते। १६. एवं जाव वणस्सतिकाइयाणं । १७. बेइंदियाणं० पुच्छा। गोयमा ! दुविहे पणिहाणे पन्नत्ते, तं जहा-वइपणिहाणे य कायपणिहाणे य। . . ... १८. एवं जाव चउरिंदियाणं। १९. सेसाणं तिविहे वि जाव वेमाणियाणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy