SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ सु० २८-३६] अन्नउत्थियाणं अस्थिकायसंकाए मदुयकयं समाहाणं ८१९ अगणिकाए' १ 'हंता, अत्थि'। 'तुब्भे णं आउसो ! अरणिसहगयस्स अगणिकायस्स एवं पासह' १ 'णो ति०'। 'अत्थि णं आउसो! समुदस्स पारगताइं रूवाई' १ 'हंता, अत्थि'। 'तुब्भे णं आउसो! समुद्दस्स पारगयाई रूवाइं पासह' १ ‘णो ति०'। 'अत्थि णं आउसो! देवलोगगयाई रूवाइं १ 'हंता, अस्थि'। तुब्भे णं आउसो ! देवलोगगयाइं रूवाई पासह' १ ‘णो ५ ति०' । 'एवामेव आउसो! अहं वा तुब्भे वा अन्नो वा छउमत्थो जइ जो जं न जाणति न पासति तं सव्वं न भवति एवं भे सुबहुलोए ण भविस्सतीति' कट्ट ते अन्नउत्थिए एवं पडिहणइ, एवं प०२ जेणेव गुणसिलए चेतिए जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उ०२ समणं भगवं महावीरं पंचविहेणं अभिगमेणं जाव पजुवासति। [सु. ३३-३६. मदुयकयअन्नउत्थियनिराकरणविसए भगवओ अणुमोयणाइ मद्यस्स य सगिहगमणं] ३३. 'मदुग!'ई समणे भगवं महावीरे मदुयं समणोवासयं एवं वयासि-सुट्ट णं मद्दया ! तुमं ते अन्नउत्थिए एवं वयासि, साहु णं मदया! तुमं ते अन्नउत्थिए एवं वयासि, जे णं मया ! अटुं वा हेडं वा पसिणं १५ वा वागरणं वा अण्णातं अदिटुं अस्सुतं अमुयं अविण्णायं बहुजणमज्झे आघवेति पण्णवेति जाव उवदंसेति से णं अरहंताणं आसायणाए वट्टति, अरहंतपन्नत्तस्स धम्मस्स आसायणाए वट्टति, केवलीणं आसायणाए वट्टति, केवलिपन्नत्तस्स धम्मस्स आसायणाए वति । तं सुदु णं तुमं मद्दया! ते अन्नउत्थिए एवं वयासि, साहु णं तुमं मया ! जाव एवं वयासि । ३४. तए णं मदुए समणोवासए समणेणं भगवया महावीरेण एवं वुत्ते समाणे हट्टतुट्ठ० समणं भगवं महावीरं वंदति नमंसति, वं० २ णचासन्ने जाव पजुवासति । ३५. तए णं समणे भगवं महावीरे मद्दयस्स समणोवासगस्स तीसे य. जाव परिसा पडिगया। २५ ३६. तए णं महुए समणोवासए समणस्स भगवतो जाव निसम्म हट्टतुट्ठ० पसिणाई पुच्छति, प० पु० २ अट्ठाई परियाइयति, अ०प०२ उट्ठाए उडेति, उ० २ समणं भगवं महावीरं वंदति नमंसइ जाव पडिगए। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy