SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ सु० १३२] गोसालजीवल्स विमलवाहणभवो खलु एवं विमलवाहणस्स रणो सेयं, नो खलु एयं रजस्स वा रहस्स वा बलस्स वा वाहणस्स वा पुरस्स वा अंतेउरस्स वाजणवयस्स वा सेयं, जं णं विमलवाहणे राया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ने। तं सेयं खलु देवाणुप्पिया! अहं विमलवाहणं रायं एयमलु विण्णवित्तए' त्ति कटु अन्नमन्नस्स अंतियं एयमद्वं पडिसुणेति, अन्न० प० २ जेणेव विमलवाहणे राया तेणेव उवागच्छंति, ५ उवा० २ करयलपरिग्गहियं विमलवाहणं रायं जएणं विजएणं वैद्धावेहिंति, जएणं विजएणं वद्धावित्ता एवं वैदिहिंति-'एवं खलु देवाणुप्पिया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ना, अप्पेगतिए आओसंति जाव अप्पेगतिए निव्विसए करेंति, तं नो खलु एयं देवाणुप्पियाणं सेयं, नो खलु एयं अम्हं सेयं, नो खलु एयं रजस्स वा जाव जणवदस्स वा सेयं, जं णं देवाणुप्पिया समणेहिं निग्गंथेहिं १० मिच्छं विप्पडिवन्ना, तं विरमंतु गं देवाणुप्पिया ऐयमट्ठस्स अकरणयाए'। "तए णं से विमलवाहणे राया तेहिं बहूहिं राईसर जाव सत्थवाहप्पमितीहिं एयमद्वं विन्नत्ते समाणे 'नो धम्मो त्ति, नो तवो,' ति, मिच्छाविणएणं एयमहूँ पडिसुणेहिति । " तस्स णं सतद्वारस्स नगरस्स बहिया उत्तरपुरत्थिमे दिसीमागे एत्थ १५ णं सुभूमिमागे नामं उजाणे भविस्सति, सव्वोउय० वण्णओ। "तेणं कालेणं तेणं समएणं विमलस्स अरहओ पंउप्पए सुमंगले नामं अणगारे जातिसंपन्ने जहा धम्मघोसस्स वण्णओ (स० ११ उ० ११ सु० ५३) जाव संखित्तविउलतेयलेस्से तिणाणोवगए सुभूमिभागस्स उज्जाणस्स अदूरसामंते छटुंछट्टेणं अणिक्खित्तेणं जाव आयावेमाणे विहरिस्सति । "तए णं से विमलवाहणे राया अन्नदा कदायि रहचरियं काउं निजाहिति । तए णं से विमलवाहणे राया सुभूमिभागस्स उजाणस्स अदरसामंते १. वद्धावेंति सर्वेष्वपि सूत्रादर्शेषु ॥ २. वदंति ला ४ जं० विना ॥ ३. एयस्स अटुस्स मु०॥ ४. स्स करण जं.। “विरमणं किल वचनाद्यपेक्षयाऽपि स्यात्, अत उच्यते अकरणतयाकरणनिषेधरूपतया" अवृ०॥ ५. “विमलस्स त्ति विमलजिनः किलोत्सर्पिण्यामेकविंशतितमः समवाये दृश्यते, स चावसर्पिणीचतुर्थजिनस्थाने प्राप्नोति, तस्माचार्वाचीनजिनान्तरेषु बहवः सागरोपमकोटयोऽतिक्रान्ताः लभ्यन्ते, अयं च महापद्मो द्वाविंशतः सागरोपमाणामन्ते भविष्यतीति दुरवगममिदम् । अथवा यो द्वाविंशतेः सागोपमाणामन्ते तीर्थकृद् उत्सर्पिण्या भविष्यति तस्यापि विमल इति नाम सम्भाव्यते, अनेकाभिधानाभिधेयत्वाद् महापुरुषाणामिति" अवृ०॥ ६. "पउप्पए त्ति शिष्यसन्ताने" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy