________________
७३४
वियाहपण्णत्तत्तं
[स० १५
तं होउ णं देवाणुप्पिया ! अम्हं महापउमस्स रण्णो दोचे वि नामधेजे 'देवसेणे,
देवसेणे' ।
66
'तर णं तस्स देवसेणस्स रण्णो अन्नदा कदायि सेते संखतलविमलसन्निगासे चउदंते हत्थिरयणे समुप्पज्जिस्सइ । तए णं से देवसेणे राया तं सेतं संखतलविमलसन्निगासं चउदंतं हत्थिरयणं ढूंढे समाणे सयदुवारं नगरं मज्झमज्झेणं अभिक्खणं अभिक्खणं अतिजाहिति य निज्जाहिति य । तए णं सयदुवारे नगरे बहवे राईसर जाव पभितयो अन्नमन्नं सद्दावेहिंति, अन्न० स० २ एवं वदिहिंति - जम्हा णं देवाणुपिया ! अम्हं देवसेणस्स रण्णो सेते संखतलविमलसन्निगासे चउदंते हत्थिरयणे समुप्पन्ने, तं होउ णं देवाणुप्पिया ! अम्हं देवसेणस्स रण्णो तच्चे वि नामधेजे ' विमलवाहणे विमलवाहणे ' ।
१०
१५
" तए णं तस्स महापउमस्स रन्नो दोचे वि नामज्जे भविस्सति 'देवसेणे 'ति ।
२५
“ तए णं तस्स देवसेणस्स रण्णो तच्चे वि नामधेज्जे भविस्सति ' विमलवाहणे 'ति ।
"तए णं से विमलवाहणे राया अन्नदा कदायि समणेहिं निग्गंथेहिं मिच्छं विप्पडिवज्जिहिति—–अप्पेगतिए औओसेहिति, अप्पेगतिए अवहसिहिति, अप्पेगतिए निच्छोडेहिति', अप्पेगतिए निब्भच्छेहिति अप्पेगतिए बंधेहिति, अप्पेगतिए णिरुंभेहिति, अप्पेगतियाणं छविच्छेदं करेहिति, अप्पेगइए मारेहिति,
अप्पेगतिए पमारेहिइ, अप्पेगतिए उद्दवेहिति, अप्पेगतियाणं वत्थं पडिग्गहं कंबलं २० पायपुंछणं आछिंदिहिति विच्छिदिहिति भिंदिहिति अवहरिहिति, अप्पेगतियाणं भत्तपाणं वोच्छिदिहिति, अप्पेगतिए णिन्नगरे करेहिति, अप्पेगतिए निव्विसए करेहिति ।
66
'तए णं सतद्दुवारे नगरे बहवे राईसर जाव वदिर्हिति - ' एवं खलु देवाणुपिया ! विमलवाहणे राया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ने अप्पेगतिए आओसति जाव निव्विसए करेति, तं नो खलु देवाणुप्पिया ! एवं अम्हं सेयं, नो
("
""
१. 'शङ्खस्य यद् दलं-खण्डम्, तलं वा, तद्रूपं विमलम्, तत्संनिकाशः - सदृशो यः स तथा, प्राकृतत्वाच्चैवं समासः ' अ० ॥ २. दूरूढे मु० ॥ ३. 'जे 'विमल जं० विना ॥ ४. आओसिही, अप्पे जे० ला ४॥ ५. " पुरुषान्तरसम्बन्धित हस्ताद्यवयवाः कारणतो ये श्रमणाः तान् ततो वियोजयिष्यति” अबृ० ॥ ६. °ति अप्पेगतिए पमा जे० ला ४ विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org