SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ७३६ विवाहपण्णत्तिसुतं [स० १५ रहचरियं करेमाणे सुमंगलं अणगारं छट्ठछट्टेणं जाव आतावेमाणं पासिहिति, पा० २ आसुरुते जाव मिसिमिसेमाणे सुमंगलं अणगारं रहसिरेणं' णोलावेहिति । 66 'तए णं से सुमंगले अणगारे विमलवाहणेणं रण्णा रहसिरेणं णोलाविए सगाणे सणियं सणियं उट्ठेहिति, स० उ० २ दोचं पि उडुं बाहाओ पगिज्झिय ५ जाव आयावेमाणे विहरिस्सति । २० "तए णं से विमलवाहणे राया सुमंगलं अणगारं दोचं पि रहसिरेणं गोलावेहिति । (6 १० 'तए णं से सुमंगले अणगारे विमलवाहणेणं रण्णा दोचं पि रहसिरेणं गोल्लाविए समाणे सणियं सणियं उट्ठेहिति, स० उ० २ ओहिं पउंजिहिति, ओहिं प० २ विमलवाहणस्स रण्णो तीयद्धं आभोएहिति, ती० आ० २ विमलवाहणं रायं एवं वदिहिति - 'नो खलु तुमं विमलवाहणे राया, नो खलु तुमं देवसेणे राया, नो खलु तुमं महापउमे राया, तुमं णं इओ तच्चे भवग्गहणे गोसाले नामं मंखलिपुत्ते होत्था समणघायए जाव छउमत्थे चेव कालगए । तं जति ते तदा सव्वाणुभूतिणा अणगारेणं पभुणा वि होइऊणं सम्मं सहियं खमियं तितिक्खियं अहियासियं, १५ जइ ते तदा सुनक्खत्तेणं अणगारेणं पभुणा वि होइऊणं सम्मं सहियं जाव अहियासियं, जइ ते तदा समणेणं भगवता महावीरेणं पभुणा विं जाव अहियासियं, तं नो खलु अहं तहा सम्मं सहिस्सं जाव अहियासिस्सं, अहं ते नवरं सहयं सरहं ससारहीयं तवेणं तेयेणं एगाहच्चं कूडाहच्चं भासरासिं करेज्जामि ' । [ग्रं० १०००० ] | “तए णं से विमलवाहणे राया सुमंगलेणं अणगारेणं एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अणगौरं तच्चं पि रहसिरेणं णोल्लावेहिति । "" तणं से सुमंगले अणगारे विमलवाहणेणं रण्णा तचं पि रहसिरेणं नोल्लाविए समाणे आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पच्चरुहति, आ० प० २ तेयासमुग्धातेणं समोहन्निहिति, तेया० स० २ सत्तट्ठपयाई २५ पच्चोसक्किहिति, सत्तट्ठ० पच्चो० २ विमलवाहणं रायं सहयं सरहं ससारहीयं वेणं येणं जाव भासरासिं करेहिति । ' १. इतोऽनन्तरं ' ग्रन्थाग्रम् १००००' इति मु० ॥ २. 'गारं ग्रं० १०००० तचं ला ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy