________________
७१८
'
५
विवाहपण्णत्तत्तं
[स० १५
नो कमति, नो पक्कमति, अंचिअंचिं करेति, अंचि० क० २ आदाहिणपयाहिणं करेति, आ० क० २ उडूं वेहासं उप्पतिए । से णं तओ पडिहए पडिनियैत्तमाणे तमेव गोसालस्स मंखलिपुत्तस्स सरीरंगं अणुडहमाणे अणुडहमाणे अंतो अंतो अणुवि ।
१५
[सु. ७९. अणुडहणाणंतरं गोसालकर्यं छम्मासभंतर भगवंतमरणनिरूषणं ] ७९. तए णं से गोसाले मंखलिपुत्ते सएणं तेयेणं अन्नाइट्ठे समा समणं भगवं महावीरं एवं वदासि - तुमं णं आउसो ! कासवा ! मम तवेणं तेएणं अन्नाइट्ठे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कंतीए छउमत्थे चेव कालं करेस्ससि ।
१० [सु. ८०. अप्पणी सोलसवासाणंतरमरण निरूवणपुत्रं भगवंतकओ सत्तरतावधिगोसालमरण निद्देसो ]
८०. तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वदासि - नो खलु अहं गोसाला ! तव तवेणं तेयेणं अन्नाइट्ठे समाणे अंतो छण्हं जाव कालं करेस्सामि, अहं णं अन्नाई सोलस वासाई जिणे सुहत्थी विहरिस्सामि । तुमं णं गोसाला ! अप्पणा चेव सरणं तेयेणं अन्नाइट्ठे समाणे अंतो सत्तरत्तस्स पित्तज्जरपरिगयसरीरे जाव छउमत्थे चेव कालं करेस्ससि ।
[सु. ८१. सावत्थवत्थव्वजणसमूहे भगवओ गोसालस्स य मरणनिद्दे सविस चचणं ]
८१. तए णं सावत्थीए नगरीए सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स २० एवमाइक्खइ जाव एवं परूवेति -- एवं खलु देवाणुप्पिया ! सावत्थीए नगरीए बहिया कोट्ठए चेतिए दुवे जिणा संलवेंति, एगे वदति – तुमं पुवि कालं करे - स्ससि, एगे वदति तुमं पुव्विं कालं करेस्ससि, तत्थ णं के सम्मावादी, के
9. अंचिअंचि ति अञ्चिते- सकृद्गते, अञ्चिताञ्चिः। अथवा अञ्च्या- गमनेन सह करोति " अ० ॥ २. नियत्ते समाणे त
इव सुहस्ती ” अवृ० ॥ ५. स्ससि, परो वदति पुष्वि तुमं कालं ला ४ |
"
८८
अञ्चितेन वा-सकृद्गतेन देशेन; अञ्चिः-पुनर्गमनं आञ्चिः - आगमनं यन्च्याञ्चिः - गमागम इत्यर्थः, तां मु० ॥ ३. " अन्वाविष्टः " अषृ० ॥ ४. “ सुहस्ती
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org