________________
सु०७१-७८] गोसालगतेएण सव्वाणुभूति-सुनक्खत्तनिग्गंथाणं मरणं ७१७ कोसलजाणवए सुनक्खत्ते नाम अणगारे पगतिभद्दए जाव विणीए धम्मायरियाणुरागेणं जहा सव्वाणुभूती तहेव जाव सच्चेव ते सा छाया, नो अन्ना।
___७५. तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तेणं अणगारेणं एवं वुत्ते समाणे आसुरुत्ते ५ सुनक्खत्तं अणगारं तवेणं तेएणं परितावेति । तए णं से सुनक्खत्ते अणगारे गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं परिताविए समाणे जेणेव ५ समणे भगवं महावीरे तेणेव उवागच्छइ, उवा० २ समणं भगवं महावीरं तिक्खुत्तो वंदति नमसति, वं० २ सयमेव पंच महव्वयाइं आरुभति, स० आ० २ समणा य समणीओ य खामेति, सम० खा० २ आलोइयपडिकंते समाहिपत्ते आणुपुवीए कालगते।
७६. तए णं से गोसाले मंखलिपुत्ते सुनक्खत्तं अणगारं तवेणं तेयेण १० परितावेत्ता तचं पि समणं भगवं महावीरं उच्चावयाहिं आओसणाहिं आओसति सव्वं तं चेव जाव सुहमत्थि ।
[सु. ७७-७८. गोसालं पइ भगवओ अणुसट्ठी, पडिकुद्धगोसालमुक्केण
य निप्फलेण तेएण गोसालस्सेव अणुडहणं] ७७. तए णं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासि-जे वि १५ ताव गोसाला! तहारूवस्स समणस्स वा माहणस्स०, वा तं चेव जाव पजुवासति, किमंग पुण गोसाला ! तुमं मए चेव पव्वाविए जाव मए चेव बहुस्सुतीकते ममं चेव मिच्छं विप्पडिवन्ने ?, तं मा एवं गोसाला ! जाव नो अन्ना ।
७८. तए णं से गोसाले मंखलिपुत्ते समणेणं भगवता महावीरेणं एवं वुत्ते समाणे आसुरुत्ते ५ तेयासमुग्धातेणं समोहन्नइ, तेया० स० २ सत्तट्ठपयाइं २० पच्चोसक्कइ, स०प० २ समणस्स भगवतो महावीरस्स वहाए सरीरगंसि तेयं निसिरति । से जहानामए वाउक्कलिया इ वा वायमंडलिया इ वा सेलेसि वा कुटुंसि वा थंभंसि वा थूभंसि वा आवारिज्जमाणी वा निवारिजमाणी वा सा णं तत्थ णो कमति, नो पक्कमति, एवामेव गोसालस्स वि मंखलिपुत्तस्स तवे तेये समणस्स भगवतो महावीरस्स वहाए सरीरगंसि निसिढे समाणे से णं तत्थ २५
१. “सेलसि वा इत्यादौ तृतीयार्थे सप्तमी” अवृ०॥ २. निसट्टे ला ४ जं०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org