SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ ७१६ ७१. तेणं कालेण तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी पांयीण जाणवए सव्वाणुभूती णामं अणगारे पगतिभद्दए जाव विणीए धम्मायरिया - रागेणं एयमङ्कं असद्दहमाणे उडाए उट्ठेति, उ० २ जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छइ, उवा० २ गोसालं मंखलिपुत्तं एवं वयासि - जे वि ताव गोसाला ! तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आरियं धम्मियं सुवयणं निसामेति से वि ताव तं वंदति नम॑सति जाव कल्लाणं मंगलं देवयं चेतियं पज्जुवासति, १० किमंग पुण तुमं गोसाला ! भगवया चेव पव्वाविए, भगवया चेव मुंडोविए, भगवया चैव सेहविए, भगवया चैव सिक्खाविए, भगवया चैव बहुस्सुतीकते, भँगवओ चेव मिच्छं विप्पडिवन्ने, तं मा एवं गोसाला !, नारिहसि गोसाला !, सच्चैव ते सा छाया, नो अन्ना । ५ वियाहपण्णत्तत्तं [ स. १५ [सु. ७१-७३. भगवओ अवण्णाकारयं गोसालं पइ सव्वाणुभूह अणगारस्स अणुसट्ठी, पडिकुद्धगोसालतेयकओ सव्वाणुभूइअणगारविणासो, पुणो वि य भगवंत पर गोसालस्स मारणसूयगाई दुव्वयणाई ] ७२. तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूइणा अणगारेणं एवं वुत्ते १५ समाणे आसुरुते ५ सव्वाणुभूर्ति अणगारं तवेणं तेएणं एगाहच्चं कूडाहचं भासरासिं करेति । २० ७३. तए णं से गोसाले मंखलिपुत्ते सव्वाणुभूइं अणगारं तवेणं तेएणं गाहचं जाव भासरासिं करेत्ता दोचं पि समणं भगवं महावीरं उच्चावयाहिं आओसणाहं आओस जाव सुहमत्थि । [सु. ७४-७६. भगवओ अघण्णाकारयं गोसालं पइ सुनक्खत्त अणगारस्स अणुसट्ठी, पडिकुद्धगोसालतेयकओ सुनक्खत्त अणगारविणासो, पुणो वि य भगवंतं पड़ गोसालस्स मारणसूयगाईं दुव्वयणाईं ] ७४. तेणं कालेणं तेणं समएणं समणस्स भगवतो महावीरस्स अंतेवासी १. पडीण जं० । पदीण ला १ ॥ २. "शिष्यत्वेन अभ्युपगतः, 'अब्भुवगमो पवज्ज' त्ति वचनात् ” अवृ० ॥ ३. " मुण्डितस्य तस्य शिष्यत्वेन अनुमननात् " अवृ० ॥ ४. " त्रतित्वेन सेधितः, प्रतिसमाचार सेवायां तस्य भगवतो हेतुभूतत्वात् " अत्रु० ॥ ५. 'शिक्षितः तेजोलेश्याद्युपदेशदानतः " अवृ० ॥ ६. भगवया ला १ ला ४ जे० । भगवता जं० । अत्र मूले मु० प्रतेः हस्तलिखित सटीक त्रिपाठप्रतेश्च पाठो ज्ञेयः ॥ << Jain Education International For Private & Personal Use Only www.jainelibrary.org/
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy