SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ • ६९४ वियाहपण्णत्तिसुत्तं [स०१५ वायसालाए एगदेसंसि भंडानिक्खेंवं करेइ, भंडा० क. २ रायगिहे नगरे उच्च-नीय जाव अन्नत्थ कत्थयि वसहिं अलभमाणे तीसे व तंतुवायसालाए एगदेसंसि वासावासं उवागते जत्थेव णं अहं गोयमा !। [सु. २४-२७. रायगिहे विजयगाहावइगिहे भगवओ पढममासक्खमणपार५ णयं, पंचदिव्वपाउन्भवो, नगरजणकओ य विजयगाहावइस्स धन्नवाओ] २४. तए णं अहं गोयमा ! पढममासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि, तंतु० प० २ गोलंदं बाहिरियं मझमझेणं जेणेव रायगिहे नगरे तेणेव उवागच्छामि, ते० उवा० २ रायगिहे नगरे उच्च-नीय जाव अडमाणे विजयस्स गाहावतिस्स गिहं अणुप्पवितु। २५. तए णं से विजये गाहावती ममं एजमाणं पासति, पा० २ हट्टतुट्ठ० खिप्पामेव आसणाओ अब्भुट्ठति, खि० अ० २ पादपीढाओ पञ्चोरुभति, पाद० प० २ पाउयाओ ओमुयइ, पा० ओ० २ एगसाडियं उत्तरासंगं करेति, एग० क. २ अंजलिमउलियहत्थे ममं सत्तट्ठपयाई अणुगच्छति, अ० २ ममं तिक्खुत्तो आदाहिणपदाहिणं करेति, क. २ ममं वंदति नमसति, ममं वं० २ ममं विउलेणं असण-पाण-खाइम-साइमेणं 'पडिलाभेस्सामि' त्ति कटु तुढे, पडिलाभेमाणे वि तुट्टे, पडिलाभिते वि तुट्टे। २६. तए णं तस्स विजयस्स गाहावतिस्स तेणं दैव्वसुद्धेणं दायगसुद्धेणं' पडिगाहगसुद्धेणं तिविहेणं तिकरणसुद्धणं दाणेणं मए पडिलाभिए समाणे देवाउए निबद्धे, संसारे परित्तीकते, गिहंसि य से इमाई पंच दिव्वाइं पादुन्भूयाई, तं जहा--वसुधारा वुट्ठा १, दसद्धवण्णे कुसुमे निवातिते २, चेलुक्खेवे कए ३, आहयाओ देवदुंदुभीओ ४, अंतरा वि य णं आगासे 'अहो! दाणे, अहो! दाणे' त्ति घुटे ५। २७. तए णं रायगिहे नगरे सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स १. णालंदाबा' मु०। णालंदबा ला ४॥ २. “द्रव्यम्-ओदनादिकम् , शुद्धम्-उद्गमादिदोपरहितं यत्र दाने तत् तथा, तेन" अवृ०॥ ३. “दायकः शुद्धो यत्र, आशंसादिदोषरहितत्वात् तत् तथा, तेन" अवृ०॥ ४. °णं [तवस्सिविसुद्धणं तिकरणसुद्धेणं पडिगाहगसुद्धेणं] तिविहेणं मु०॥ ५. “तिविहेणं ति उक्तलक्षणेन त्रिविधेन, अथवा त्रिविधेन कृत-कारित-अनुमतिमेदेन" अवृ०॥ ६. "त्रिकरणशुद्धेन-मनोवाकायशुद्धन" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy