________________
सु० २४-३०] भगवओ चत्तारि मासक्खमणपारणगाणि
६९५ एवमाइक्खति जाव एवं परूवेति-धन्ने णं देवाणुप्पिया ! विजये गाहावती, कतत्थे णं देवाणुप्पिया ! विजये गाहावती, कयपुन्ने णं देवाणुप्पिया! विजये गाहावती, कयलक्खणे णं देवाणुप्पिया! विजये गाहावती, कैया णं लोया देवाणुप्पिया ! विजयस्स गाहावतिस्स, सुलद्धे णं देवाणुप्पिया! माणुस्सए जम्मजीवियफले विजयस्स गाहावतिस्स, जस्स णं गिहंसि तहारूवे साधू साधुरुवे ५ पडिलाभिए समाणे इमाइं पंच दिव्वाइं पादुब्भूयाई, तं जहा—वसुधारा वुट्ठा जाव अहो दाणे घुटे। तं धन्ने कयत्थे कयपुण्णे कयलक्खणे, कया णं लोया, सुलद्धे माणुस्सए जम्मजीवियफले विजयस्स गाहावतिस्स, विजयस्स गाहावतिस्स ।
[सु. २८-२९. भगवओ अतिसएण सिस्सभा निवेयगं गोसालं
पइ भगघओ उदासीणया] २८. तए णं से गोसाले मंखलिपुत्ते 'बहुजणस्स अंतियं एयमढे सोचा निसम्म समुप्पन्नसंसए समुप्पन्नकोउहल्ले जेणेव विजयस्स गाहावतिस्स गिहे तेणेव उवागच्छति, ते. उवा० २ पासति विजयस्स गाहावतिस्स गिहंसि वसुधारं वुटुं, दसद्धवणं कुसुमं निवडियं । ममं च णं विजयस्स गाहावतिस्स गिहाओ पडिनिक्खममाणं पासति, पासित्ता हट्टतुट्ठ० जेणेव ममं अंतियं तेणेव उवागच्छति, १५ उवा० २ ममं तिक्खुत्तो आदाहिणपदाहिणं करेति, क० २ ममं वंदति नमसति, वं० २ ममं एवं वयासी--तुन्भे गं भंते! ममं धम्मायरिया, अहं णं तुन्भं धम्मंतेवासी।
२९. तए णं अहं गोयमा! गोसालस्स मंखलिपुत्तस्स एयमद्वं नो आढामि, नो परिजाणामि, तुसिणीए संचिट्ठामि ।
२०
[सु. ३०-३९. रायगिहे आणंदगाहावति-सुणंदगाहावतिगिहे भगवओ पढमपारणयअतिसयसहियं अणुक्कमेण दोच्च-तच्चमासक्खमणपारणयं कोल्लागसनिषेसे
य बहुलमाहणगिहे चउत्थमासक्खमणपारणयं] ३०. तए णं अहं गोयमा ! रायगिहाओ नगराओ पडिनिक्खमामि,
१. “कृतफलवलक्षण इत्यर्थः” अवृ०॥ २. “कृतौ कृतशुभफलौ अवयवे समुदायोपचारात्, लोकौ-इहलोक-परलोकौ” अवृ०॥ ३. “ साधौ" अवृ०॥ ४. “धम्मंतेवासि त्ति शिल्पादिग्रहणार्थमपि शिष्यो भवति इत्यत उच्यते धर्मान्तेवासी" अवृ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org