SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ सु० १-६] चवीसइदंडप अगणिमज्झवइक्कमं पडुच्च परूवणं [२] से केणट्टेणं भंते ! एवं बुच्चइ ' अत्थेगतिए वीतीवएज्जा, अत्थे - गतिए नो वीतीवएज्जा ? गोयमा ! नेरइया दुविहा पन्नत्ता, तं जहा — विग्गहगतिसमावन्नगा य अविग्गहगतिसमावन्नगा य । तत्थ णं जे से विग्गहगतिसमावन्नए नेरतिए से णं अगणिकायस्स मज्झमज्झेणं वीतीवएज्जा | से णं तत्थ झियाएजा ? णो इणट्ठे समट्ठे, नो खलु तत्थ सत्थं कमति । तत्थ णं जे से ५ अविग्गहगतिसमावन्नए नेरइए से णं अगणिकायस्स मज्झमज्झेणं णो वीतीवएज्जा । सेते जाव नो वीतीवएज्जा । २. [१] असुरकुमारे णं भंते! अगणिकायस्स० पुच्छा । गोयमा ! अत्थे गतिए वीतीवएज्जा, अत्थंगतिए नो वीतीवएज्जा । [२] से केणट्टेणं जाव नो वीतीवएज्जा ? गोयमा ! असुरकुमारा दुविहा १० पन्नत्ता, तं जहा — विग्गहगतिसमावन्नगा य अविग्गहगतिसमावन्नगा य । तत्थ णं जे से विग्गहगतिसमावन्नए असुरकुमारे से णं एवं जहेव नेरतिए जाव कमति । तत्थ णं जे से अविग्गहगतिसमावन्नए असुरकुमारे से णं अत्थेगतिए अगणिकायस्स मज्झंमज्झेणं वीतीवएज्जा, अत्थेगइए नो वीइवएज्जा । जेणं वीतीवएज्जा से णं तत्थ झियाएजा ? नो इणट्ठे समट्ठे, नो खलु तत्थ सत्थं कमति । सेतेणट्टेणं० । १५ ३. एवं जाव थणियकुमारे । ४. एगिंदिया जहा नेरंइया । ५. बेइंदियां णं भंते! अगणिकायस्स मज्झमज्झेणं० ? जहा असुरकुमारे तहा बेईदिए वि । नवरं जेणं वीतीवएज्जा से णं तत्थ झियाएजा ? हंता, झियाएज्जा | सेसं तं चैव । ६. एवं जाव चउरिदिए । 9. “ यतो विग्रहे तेsपि अग्निमध्येन व्यतित्रजन्ति, सूक्ष्मत्वान्न दह्यन्ते च । अविग्रहगतिसमापन्नकाश्च तेऽपि नाग्नेर्मध्येन व्यतिव्रजन्ति स्थावरत्वात् । तेजोवायूनां गतित्रसतया अग्नेर्मध्येन व्यतिव्रजनं यद् दृश्यते तदिह न विवक्षितम् इति सम्भाव्यते, स्थावरत्वमात्रस्यैव विवक्षितत्वात्, स्थावरत्वे हि अस्ति कथञ्चित् तेषां गत्यभावो यदपेक्षया स्थावरास्ते व्यपदिश्यन्ते अन्यथा अधिकृत व्यपदेशस्य निर्निबन्धता स्यात्, तथा यद् वाय्वादिपारतन्त्र्येण पृथिव्यादीनामग्निमध्येन व्यत्तित्रजनं दृश्यते तद् इह न विवक्षितम्, स्वातन्त्र्यकृतस्यैव तस्य विवक्षणात् । चूर्णिकारः पुनरेवमाह --- 'एगिंदियाण गई नत्थि त्ति ते न गच्छंति, एगे वाउक्काइया परपेरणेसु गच्छंति विरा हिजंति यति । " अवृ० ॥ २. बेंदिया जे० ॥ Jain Education International ६६९ For Private & Personal Use Only २० www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy