SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ ६७० [२] से केणट्टेणं० ? गोयमा ! पंचेंदियतिरिक्खजोणिया दुविहा पण्णत्ता, तं जहा – विग्गह गतिसमावन्नगा य अविग्गहगतिसमावन्नगा य। विग्गहगतिसमावन्नए जहेव नेरइए जाव नो खलु तत्थ सत्थं कमइ । अविग्गहगइ समावन्नगा पंचेंदियतिरिक्खजोणिया दुविहा पन्नत्ता, तं जहा - इड्डिप्पत्ता य अणिड्डिप्पत्ता य। तत्थ णं जे से इड्ढिप्पत्ते पंचेंदियतिरिक्खजोणिए से णं अत्थेगतिए अगणिकायस्स मज्झंमज्झेणं वीतीवएज्जा, अत्थेगतिए नो वीयीव एज्जा । जेणं वीतीवएजा से णं तत्थ झियाएजा ? नो इणट्ठे समट्ठे, नो खलु तत्थ सत्थं कमइ । तत्थ णं जे १० से अििड्डप्पत्ते पंचेंदियतिरिक्खजोणिए से णं अत्थेगतिए अगणिकायरस मज्झंमज्झेणं वीतीवएज्जा, अत्थेगतिए नो वीइवएज्जा । जेणं वीतीवएज्जा से णं तत्थ झियाएज्जा ? हंता, झियाएज्जा ! सेतेणट्टेणं जाव नो वीतीवएज्जा । وا १५ वियाहपण्णत्तिसुत्तं [स०१४ उ०५ ७. [१] पंचिंदियतिरिक्खजोणिए णं भंते! अगणिकाय० पुच्छा । गोयमा ! अत्थेगतिए वीतीवएज्जा, अत्थेगतिए नो वीइवएज्जा । २० ८. एवं मणुस्से वि । ९. वाणमंतर - जोतिसिय-वेमाणिए जहा असुरकुमारे | [सु. १० - २०. चउवीसइदंडएस आणि इट्ठसद्दा इद सठाणगयठाणसंखानिरूवणं] १०. नेरतिया दस ठाणाइं पञ्चणुभवमाणा विहरंति, तं जहा - अणिट्ठा सद्दा, अणिट्ठा रूवी, जाव अणिट्ठा फासा, अणिड्डा गती, अणिट्ठा ठिती, अणि लायण्णे, अंणिट्ठे जसोकिती, अणिट्ठे उट्ठाणकम्मबलवीरियपुरिसक्कारपरक्कमे । ११. असुरकुमारा दस ठाणाई पच्चणुभवमाणा विहरंति, तं जहा - इट्ठा सद्दा, इट्ठा रूवा जाव इट्ठे उट्ठाणकम्मबलवीरियपुरिसक्कार परक्कमे । १२. एवं जाव थणियकुमारा । १३. पुढविकाइया छाणारं पञ्चणुभवमाणा विहरंति, तं जहा - इट्ठाणिट्ठा फासा, इट्ठाणिट्ठा गती, एवं जाव परक्कमे । १. वा अणिट्ठा गंधा, अणिट्ठा रसा, अणिट्ठा फासा मु० ॥ २. 'प्राकृतत्वाद् 'अनिष्टा' इति द्रष्टव्यम्” अत्रु० ॥ ३. “ यद्यपि तेषां स्थावरत्वेन गमनरूपा गतिर्नास्ति स्वभावतः, तथापि परप्रत्यया सा भवतीति शुभाशुभत्वेनेष्टानिष्टव्यपदेशार्द्धा स्यात् । अथवा यद्यपि पापरूपत्वात् तिर्यग्गतिः अनिष्टा एव स्यात् तथापि ईषत्प्राग्भारा अप्रतिष्ठानादिक्षेत्रोत्पत्तिद्वारेण इष्टानिष्टगतिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy