________________
वियाहपण्णत्तिसुत्तं
[स० १४ उ०५ [सु. ८-९. परमाणुपोग्गलस्स सासयत्त-असासयत्त-चरमत्त
अचरमत्तनिरूवणं] ८. [१] परमाणुपोग्गले णं भंते ! किं सासए, असासए ? गोयमा ! सिय सासए, सिय असासए ।
[२] से केण?णं भंते ! एवं वुच्चइ ‘सिय सासए, सिय असासए' ? गोयमा ! दबट्टयाए सासए, वण्णपज्जवेहिं जाव फासपज्जवेहिं असासए । सेतेणटेणं जाव सिय असासए ।
९. परमाणुपोग्गले णं भंते ! किं चरिमे, अचरिम १ गोयमा ! दवादेसेणं नो चरिमे, अचरिमे; खेत्तादेसेणं सिय चरिमे, सिय अचरिमे; १० कालादेसेणं सिय चरिमे, सिय अचरिमे; भावादसेणं सिय चरिमे, सिय अचरिमे ।
[सु. १०. परिणामभेदादिजाणणत्थं पण्णवणासुत्तापलोयणनिदेसो]
१०. कतिविधे णं भंते ! परिणामे पन्नत्ते १ गोयमा ! दुविहे परिणामे पन्नत्त, तं जहा—जीवपरिणामे य, अजीवपरिणाम य। एवं परिणामपदं निरवसेसं भाणियव्वं ।
सेवं भंते ! सेवं भंते ! ति जाव विहरति ।
१५
॥१४.४॥
[पंचमो उद्देसओ 'अगणी'] [सु. १-९, चउवीसइदंडएसु अगणिकायमज्झवइक्कम-अवइक्कम पडुच्च निरूवणं]
१. [१] नेरैइए णं भंते ! अगणिकायस्स मज्झमज्झेणं वीतीवएज्जा ? २० गोयमा ! अत्थेगतिए वीतीवएज्जा, अत्थेगतिए नो वीतीवएज्जा।
१. अत्र यत् चरम-अचरमपदयोर्या या सापेक्षा अर्थघटना वृत्तौ वर्णिता तद्विषये वृत्तिकृद्भिरेवं सूचितम्-" इदं च व्याख्यानं चूर्णिकारमतमुपजीव्य कृतम्" ॥ २. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते ‘पण्णवणासुत्तं भाग १' ग्रन्थे, पृ० २२९ तः २३३, सू० ९२५-५७ ॥ ३. “इह च क्वचिदुद्देशकार्थसङ्ग्रहगाथा दृश्यते। सा चेयम्-नेरइय अगणिमज्झे दस ठाणा तिरिय पोग्गले देवे। पव्वयभित्ती उल्लंघणा य पल्लंघणा चेव ॥" अवृ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org