SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स० १४ उ०५ [सु. ८-९. परमाणुपोग्गलस्स सासयत्त-असासयत्त-चरमत्त अचरमत्तनिरूवणं] ८. [१] परमाणुपोग्गले णं भंते ! किं सासए, असासए ? गोयमा ! सिय सासए, सिय असासए । [२] से केण?णं भंते ! एवं वुच्चइ ‘सिय सासए, सिय असासए' ? गोयमा ! दबट्टयाए सासए, वण्णपज्जवेहिं जाव फासपज्जवेहिं असासए । सेतेणटेणं जाव सिय असासए । ९. परमाणुपोग्गले णं भंते ! किं चरिमे, अचरिम १ गोयमा ! दवादेसेणं नो चरिमे, अचरिमे; खेत्तादेसेणं सिय चरिमे, सिय अचरिमे; १० कालादेसेणं सिय चरिमे, सिय अचरिमे; भावादसेणं सिय चरिमे, सिय अचरिमे । [सु. १०. परिणामभेदादिजाणणत्थं पण्णवणासुत्तापलोयणनिदेसो] १०. कतिविधे णं भंते ! परिणामे पन्नत्ते १ गोयमा ! दुविहे परिणामे पन्नत्त, तं जहा—जीवपरिणामे य, अजीवपरिणाम य। एवं परिणामपदं निरवसेसं भाणियव्वं । सेवं भंते ! सेवं भंते ! ति जाव विहरति । १५ ॥१४.४॥ [पंचमो उद्देसओ 'अगणी'] [सु. १-९, चउवीसइदंडएसु अगणिकायमज्झवइक्कम-अवइक्कम पडुच्च निरूवणं] १. [१] नेरैइए णं भंते ! अगणिकायस्स मज्झमज्झेणं वीतीवएज्जा ? २० गोयमा ! अत्थेगतिए वीतीवएज्जा, अत्थेगतिए नो वीतीवएज्जा। १. अत्र यत् चरम-अचरमपदयोर्या या सापेक्षा अर्थघटना वृत्तौ वर्णिता तद्विषये वृत्तिकृद्भिरेवं सूचितम्-" इदं च व्याख्यानं चूर्णिकारमतमुपजीव्य कृतम्" ॥ २. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते ‘पण्णवणासुत्तं भाग १' ग्रन्थे, पृ० २२९ तः २३३, सू० ९२५-५७ ॥ ३. “इह च क्वचिदुद्देशकार्थसङ्ग्रहगाथा दृश्यते। सा चेयम्-नेरइय अगणिमज्झे दस ठाणा तिरिय पोग्गले देवे। पव्वयभित्ती उल्लंघणा य पल्लंघणा चेव ॥" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy