________________
६५५
सु०८-२२] भावियप्पअणगारविउव्वणसत्तीनिरुवणं [सु. १६-१९. गहियचक्क-छत्त-चम्म-रयणाइपुरिसोदाहरणेहिं
भावियऽप्पणो अणगारस्स विउव्वणसत्तीनिरूवणं] १६. से जहानामए केयि पुरिसे चकं गहाय गच्छेज्जा, एवामेव अणगारे वि भावियप्पा चक्कहत्थकिच्चगएणं अप्पाणेणं०, सेसं जहा केयाघडियाए।
१७. एवं छत्तं । १८. एवं चम्म।
१९. से जहानामए केयि पुरिसे रयणं गहाय गच्छेन्जा, एवं चेव । एवं वइरं, वेरुलियं, जांव रिठें। [सु. २०. उप्पलहत्यादिपुरिसोदाहरणेहिं भावियऽप्पणो अणगारस्स
विउव्यणसत्तीनिरूवणं २०. एवं उप्पलहत्थगं, एवं पउमहत्थगं, एवं कुमुदहत्थगं, एवं जाव से जहानामए केयि पुरिसे सहस्सपतगं गहाय गच्छेज्जा, एवं चेव । [सु. २१. विसावदारयपुरिसोदाहरणेण भावियऽप्पणो अणगारस्स
घिउव्वणसत्तीनिरूपणं] २१. से जहानामए केयि पुरिसे भिसं अवदालिय अवदालिय गच्छेजा, १५ एवामेव अणगारे वि भिसकिञ्चगएणं अप्पाणेणं०, तं चेव । [सु. २२-२५. मुणालिया-षणसंड-पुक्खरणीउदाहरणेहिं भावियऽप्पणो
अणगारस्स विउधणसत्तीनिरुवणं] २२. से जहानामए मुणालिया सिया, उदगंसि कायं उम्मज्जिय उम्मजिय चिटेजा, एवामेव०, सेसं जहा वग्गुलीए।
१. एवं चामरं। [१९.] से जहा मु०, अमौलिकोऽयं पाठः॥ २. “इह ‘यावत्' करणादिदं दृश्यम्-लोहियक्खं मसारगल्लं हंसगन्भं पुलगं सोगंधियं जोईरसं अंकं अंजणं रयणं जायरूवं अंजणपुलगं फलिहं ति" अवृ०॥ ३. “यावत्करणादिदं दृश्यम्-नलिणहत्थगं मुभगइत्थगं सोगंधियहत्वगं पुंडरीयहस्थगं महापुंडरीयहत्थगं सयवत्तहत्थगं ति" अवृ०॥ ४. केति ला १ ला ४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org