SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ .... वियाहपण्णत्तिसुतं [स० १३ उ०९-१० २३. से जहानामए वणसंडे सिया किण्हे किण्होमासे जावं निकुरुंबभूए पासादीए ४, एवामेव अणगारे वि भावियप्पा वणसंडकिच्चगतेणं अप्पाणेणं उड्ढं वेहासं उप्पएज्जा, सेसं तं चेव। २४. से जहानामए पुक्खरणी सिया, चउक्कोणा समतीरा अणुपुन्वसुजाय० जाव सदुन्नइयमहुरसरणादिया पासादीया ४, एवामेव अणगारे वि भावियप्पा पोक्खरणीकिच्चगएणं अप्पाणेणं उड्ढं वेहासं उप्पएन्जा १ हंता, उप्पतेजा। २५. अणगारे णं भंते ! भावियप्पा केवतियाइं पभू पोक्खरणीकिच्चगयाई रूवाइं विउवित्तए १० सेसं तं चेव जाव विउस्सति वा। [सु. २६. विउबणाकरणे माइत्तनिरूवणं] २६. से भंते ! किं मायी विउव्वइ, अमायी विउव्वइ ? गोयमा ! मायी विउव्वति, नो अमायी विड़व्वति । [सु. २७. विउव्वणविसए मायं अमायं पडुच्च अणाराहणा-आराहणानिरूवणं] २७. मायी णं तस्स ठाणस्स अणालोइय० एवं जहा ततियसए चउत्थुद्दे१५ सए (स० ३ उ० ४ सु० १९) जाव अस्थि तस्स आराहणा। सेवं भंते ! सेवं भंते ! जाव विहरति । ॥ १३.९ ॥ १. “इह ‘यावत्'करणादिदं दृश्यम्-नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे निद्धे निद्धोभासे तिम्वे तिव्वोभासे किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए तिव्वे तिव्वच्छाए घणकडियकडिच्छाए रम्मे महामेहनिउरुंबभूए त्ति" अ०, दृश्यतामेतेषां पदानां वृत्तिकारकृतो वृद्धपरम्परार्थमेदनिरूपणपूर्वकम् अर्थः अभयदेवीयवृत्तौ, ६२८तमपत्रस्य द्वितीयपृष्ठौ, आगमोदय०॥ २. निकुरंब मु०॥ ३. चतुःसंख्याङ्केनात्र ‘दरिसणिजे अभिरूवे पडिरूवे' इति पाठो ज्ञेयः॥ ४. “यावत्करणादेवं दृश्यम्-अणुपुत्वसुजायवप्पगंभीरसीयलजला" अधृ०॥ ५. “ सद्दन्नइयमहुरसरनाइथ त्ति इदमेवं दृश्यम्-सुय-बरहिण-मयणसाल-कोंच-कोइल-कोजकभिंगारक-कोंडलक-जीवंजीवक-नंदीमुह-कविल-पिंगलक्खग-कारंडग-चकवाय-कलहंस-सारस-अणेगसउणगणमिहुणविरइयसदुन्नइयमहुरसरनाइय त्ति" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy