SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ ६५४ वियाहपण्णत्तिसुत्तं [स० १३ उ०९ [सु. ८-१५. घग्गुली-जन्नोवइया-जलोया-बीयंबीयगसउण-पक्खिबिरालय-जीर्घजीवगसउण-हंस-समुद्दवायसोदाहरणेहिं भावियऽप्पणो अणगारस्स विउव्वण सत्तीनिरूवणं] ८. से जहानामए वग्गुली सिया, दो वि पाए उलंबिया उलंबिया ५ उड्ढंपादा अहोसिरा चिट्टेजा, एवामेव अणगारे वि भावियप्पा वग्गुलीकिच्चगएणं ___अप्पाणेणं उड्ढं वेहासं०। ९. एवं जण्णोवइयवत्तव्वया भाणितव्वा जाव विउव्विस्संति वा। १०. से जहानामए जैलोया सिया, उदगंसि कायं उविहिया उविहिया गच्छेजा, एवामेव० सेसं जहा वग्गुलीए। १० ११. से जहानामए बीयंबीयंगसउणे सिया, दो वि पाए समतुरंगेमाणे समतुरंगेमाणे गच्छेन्जा, एवामेव अणगारे०, सेसं तं चेव । १२. से जहानामए पक्खिबिराँलए सिया, रुक्खाओ रुक्खं डेवेमाणे डेवेमाणे गच्छेज्जा, एवामेव अणगारे०, सेसं तं चेव । १३. से जहानामए जीवंजीवगसउणए सिया, दो वि पाए समतुरंगेमाणे १५ समतुरंगेमाणे गच्छेजा, एवामेव अणगारे०, सेसं तं चैव । १४. से जहाणामाए हंसे सिया, तीरातो तीरं अभिरममाणे अभिरममाणे गच्छेना, एवामेव अणगारे हंसकिञ्चगतेणं अप्पाणेणं०, तं चेव । १५. से जहानामए समुद्दवायसए सिया, वीयीओ वीयिं डेवेमाणे डेवेमाणे गच्छेजा, एवामेव०, तहेव । १. “वग्गुलीति चर्मपक्षः पक्षिविशेषः" अवृ०॥ २. भोलंबिया भोलंबिया ला ४ ॥ ३. “एवं जण्णोवइयवतव्वया भाणियव्वा इति। अनेनेदं सूचितम् -'हंता, उप्पएजा। अणगारे णं भावियप्पा केवइयाइं पभू वग्गुलिरूवाई विउव्वित्तए ? गोयमा ! से जहानामए जुवति जुवाणे हत्थेणं हत्थे गिण्हेजा' इत्यादि"। अवृ०॥ ४. “जलोय त्ति जलौकाः-जलजो द्वीन्द्रियजीवविशेषः" अवृ०॥ ५. “बीयंबीयगसउणे त्ति बीजबीजकाभिधानः शकुनिः" अवृ०॥ ६. "समतुरंगेमाणे त्ति समी-तुल्यौ तुरङ्गस्य-अश्वस्य समोत्क्षेपणं कुर्वन् समतुरझायमाणः समकमुत्पाटयन्नित्यर्थः" अवृ०॥ ७. “पक्खिबिरालए त्ति जीवविशेषः" अवृ० । विराडए ला४। विरालिए मु०॥ ८."डेवेमाणे त्ति अतिक्रामन्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy