SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ सु० १२-२३] उद्दायणरायरिसि-अभीयिकुमारबुत्तंतो च्छेज्जा, इह समोसरेज्जा, इहेव वीतीभयस्स नगरस्स बहिया मियवणे उज्जाणे अहापडिरूवं ओग्गहं ओगिण्हित्ता संजमेणं जाव विहरेज्जा तो णं अहं समणं भगवं महावीरं वंदेज्जा, नम॑सेज्जा जाव पज्जुवा सेज्जा । " [सु. १९-२२. भगवओ वीतीभयनगरागमणं, उद्दायणस्स य पत्र जागहण संकप्पो] १९. तए णं समणे भगवं महावीरे उद्दायणस्स रण्णो अयमेयारूवं अज्झत्थियं जाव समुप्पन्नं विजाणित्ता चंपाओ नगरीओ पुण्णभद्दाओ चेतियाओ पडिनिक्खमति, प० २ त्ता पुव्वाणुपुव्विं चरमाणे गामाणु ० जाव विहरमाणे जेणेव सिंधूसोवीरा जणवदा, जेणेव वीतीभये नगरे, जेणेव मियवणे उज्जाणे तेणेव उवागच्छति, उवा० २ जाव विहरति । २०. तए णं वीतभये नगरे सिंघाडग जाव परिसा पज्जुवासइ । २१. तए णं से उद्दायणे राया इमीसे कहाए लद्धड्डे समाणे हट्ठतु० कोडुंबिय पुरिसे सदावेति, को० स० २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! वीयीभयं नगरं सब्भितरबाहिरियं जहा कूणिओ उवैवातिए जाव पज्जुवासति । पेउमावतीपामोक्खाओ देवीओ तहेव जाव पज्जुवासंति । धम्मका । [सु. २३ - २६. नियपुत्तकल्लाण कंखि उद्दायणरायकओ कम्मबंधमूले रजे निय भाइणेञ्जकेसि कुमारस्स रज्जाभिसेओ] २२. तए णं से उद्दायणे राया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म तुट्ठे उट्ठाए उट्ठेति, उ० २ त्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वयासी - " एवमेयं भंते! तहमेयं भंते ! जाव से जयं तुब्भेवदह, त्ति कट्टु जं नवरं देवाणुप्पिया ! अभीयीकुमारं रज्जे ठावेमि । तणं अहं देवाणुप्पियाणं अंतिए मुंडे भवित्ता जाव पव्वयामि " । अहासुहं २० देवाणुप्पिया ! मा पडिबंधं । १. वियाणि ला ४ मु० ॥ २. दृश्यतामौपपातिकसूत्रे, ६१ तः ८२ पत्राणि, आगमोदय० ॥ ३. पोमावती' ला ४ । पभावती मु०, निराधारोऽयममौलिकच पाठः ॥ ६४३ Jain Education International १० २३. तए णं से उद्दायणे राया समणेणं भगवया महावीरेणं एवं वुत्ते समाणे तुट्ठ० समणं भगवं महावीरं वंदति नम॑सति, वं० न० ता तमेव २५ For Private & Personal Use Only १५ www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy