SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स० १३ उ०६ आभिसक्कं हत्थि दूंहति, २ ता समणस्स भगवओ महावीरस्स अंतियाओ मियवणाओ उजाणाओ पडिनिक्खमति, पडिनिक्खमित्ता जेणेव वीतीभये नगरे तेणेव पहारेत्था गमणाए। २४. तए णं तस्स उद्दायणस्स रण्णो अयमेयारूवे अज्झथिए जाव समुप्पज्जित्था-"एवं खलु अभीयीकुमारे ममं एगे पुत्ते इढे कंते जाव किमंग पुण पासणयाए ?, तं जति णं अहं अभीयीकुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता जाव पव्वयामि तो णं अभीयीकुमारे रज्जे य रटे य जाव जणवए य माणुस्सएसु य कामभोएसु मुच्छिए गिद्धे गढिए अज्झोववन्ने अणादीयं अणवदग्गं दीहमद्धं चाउरतं संसारकंतारं अणुपरियट्टिस्सइ, तं नो १० खलु मे सेयं अभीयीकुमारं रज्जे ठावेत्ता समणस्स भगवओ महावीरस्स अंतियं मुंडे भवित्ता जाव पव्वइत्तए। सेयं खलु मे णियगं भाइणेज्जं केसिकुमारं रज्जे ठावेत्ता समणस्स भगवतो जाव पव्वइत्तए"। एवं संपेहेति, एवं सं०२ त्ता जेणेव वीतीभये नगरे तेणेव उवागच्छति, उवा० २ ता वीतीभयं नगरं मज्झमज्झेणं० जेणेव सए गेहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छति, १५ उवा० २ ता आभिसेक्कं हत्थिं ठवेति, आ० ठ० २ आभिसेक्काओ हत्थीओ पचोरुभइ, आ० प० २ जेणेव सीहासणे तेणेव उवागच्छति, उवा०२ सीहासणवरंसि पुरत्थाभिमुहे निसीयति, नि०२ कोडुंबियपुरिसे सद्दावेइ, को० स०२ एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! वीतीभयं नगरं सभितरबाहिरियं जाव पञ्चप्पिणंति । २५. तए णं से उद्दायणे राया दोचं पि कोडंबियपुरिसे सद्दावेइ, स०२ एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! केसिस्स कुमारस्स महत्थं महग्पं महरिहं एवं रायाभिसेओ जहा सिवभदस्स (स० ११ उ० ९ सु० ७-९) तहेव भाणियव्वो जाव परमायुं पालयाहि इट्ठजणसंपरिबुडे सिंधूसोवीरपामोक्खाणं सोलसण्हंजणवदाणं, वीतीभयपामोक्खाणं०, महसेणप्पा०, अन्नेसिं च बहूणं रोईसर२५ तलवर० जाव कारेमाणे पालेमाणे विहराहि, त्ति कटु जयजयसदं पउंजंति । २६. तए णं से केसी कुमारे राया जाते महया जाव विहरति । १. द्गुहति, २ ला ४ । दुरूहइ, २ प्ता सम° मु० ॥ २. रातीसर° जे० ॥ ३. कटु जयस ला १ जे. जं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy