SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ सु० ११-२३] भवियदव्वदेवाइपंचविहाणं देवाणं वत्तन्वया ६०५ विउव्वमाणे एगिदियरूवाणि वा जाव पंचिंदियरूवाणि वा । ताई संखेन्जाणि वा असंखेन्जाणि वा, संबद्धाणि वा असंबद्धाणि वा, सरिसाणि वा असरिसाणि वा विउव्वंति, विउवित्ता तओ पच्छा जहिच्छियाई कब्जाई करेंति । १८. एवं नरदेवा वि, धम्मदेवा वि । १९. देवातिदेवा गं० पुच्छा। गोयमा ! एगत्तं पि पभू विउव्वित्तए, ५ पुंहत्तं पि पभू विउवित्तए, नो चेव णं संपत्तीए विउव्विसु वा, विउव्वंति वा, विउव्विस्संति वा। २०. भावदेवा जहा भवियदव्वदेवा । [सु. २१-२५. भवियदधदेवाइपंचविहदेवाणं उव्यदृणापरूषणं] २१. [१] भवियदव्वदेवा णं भंते! अणंतरं उव्वट्टित्ता कहिं गच्छंति ? १० कहिं उववजंति ? किं नेरइएसु उववजंति, जाव देवेसु उववजति ? गोयमा! नो नेरइएसु उववनंति, नो तिरि०, नो मणु०, देवेसु उववजंति । [२] जइ देवेसु उववजंति० १ सव्वदेवेसु उववजंति जाव सव्वट्ठसिद्ध ति। २२. [१] नरदेवा णं भंते ! अणंतरं उव्वट्टित्ता० पुच्छा। गोयमा ! १५ नेरॅइएसु उववजंति, नो तिरि०, नो मणु०, नो देवेसु उववनंति । [२] जइ नेरइएसु उववजंति, सत्तसु वि पुढवीसु उववज्जति । २३. [१] धम्मदेवा णं भंते! अणंतरं० पुच्छा। गोयमा ! नो नेरइएसु उँववजंति, नो तिरि०, नो मणु०, देवेसु उववज्जति । [२] जइ देवेसु उववजंति किं भवणवासि० पुच्छा। गोयमा! २० नो भवणवासिदेवेसु उववजंति, नो वाणमंतर०, नो जोतिसिय०, वेमाणियदेवेसु १. विउवित्तए, जं० ला ४॥ २. °त्ता पच्छा जे०॥ ३. पच्छा अप्पणो जहि मु०॥ ४. वा वि। एवं धम्म मु०॥ ५. °वाधिदे जे० ला ४ मु०॥ ६. पुहुत्तं मु० । यद्यपि अभयदेवीयवृत्तेमुंद्रितादर्शे ‘पुहुत्तं' इत्यस्ति, किन्तु तस्याः प्राचीनतमहस्तलिखितादर्शेषु 'पुहत्तं' इत्युपलभ्यते ॥ ७. “अत्यक्तकामभोगा नरदेवा नैरयिकेषूत्पद्यन्ते, शेषत्रये तु तनिषेधः। तत्र च यद्यपि केचित् चक्रवर्तिनो देवेषूत्पद्यन्ते तथापि ते नरदेवत्वत्यागेन धर्मदेवत्वप्राप्ताविति न दोषः।" अवृ०॥ ८. उववजेजा, नो ति° जे० मु.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy