________________
सु० ११-२३] भवियदव्वदेवाइपंचविहाणं देवाणं वत्तन्वया
६०५ विउव्वमाणे एगिदियरूवाणि वा जाव पंचिंदियरूवाणि वा । ताई संखेन्जाणि वा असंखेन्जाणि वा, संबद्धाणि वा असंबद्धाणि वा, सरिसाणि वा असरिसाणि वा विउव्वंति, विउवित्ता तओ पच्छा जहिच्छियाई कब्जाई करेंति ।
१८. एवं नरदेवा वि, धम्मदेवा वि ।
१९. देवातिदेवा गं० पुच्छा। गोयमा ! एगत्तं पि पभू विउव्वित्तए, ५ पुंहत्तं पि पभू विउवित्तए, नो चेव णं संपत्तीए विउव्विसु वा, विउव्वंति वा, विउव्विस्संति वा।
२०. भावदेवा जहा भवियदव्वदेवा ।
[सु. २१-२५. भवियदधदेवाइपंचविहदेवाणं उव्यदृणापरूषणं]
२१. [१] भवियदव्वदेवा णं भंते! अणंतरं उव्वट्टित्ता कहिं गच्छंति ? १० कहिं उववजंति ? किं नेरइएसु उववजंति, जाव देवेसु उववजति ? गोयमा! नो नेरइएसु उववनंति, नो तिरि०, नो मणु०, देवेसु उववजंति ।
[२] जइ देवेसु उववजंति० १ सव्वदेवेसु उववजंति जाव सव्वट्ठसिद्ध ति।
२२. [१] नरदेवा णं भंते ! अणंतरं उव्वट्टित्ता० पुच्छा। गोयमा ! १५ नेरॅइएसु उववजंति, नो तिरि०, नो मणु०, नो देवेसु उववनंति ।
[२] जइ नेरइएसु उववजंति, सत्तसु वि पुढवीसु उववज्जति ।
२३. [१] धम्मदेवा णं भंते! अणंतरं० पुच्छा। गोयमा ! नो नेरइएसु उँववजंति, नो तिरि०, नो मणु०, देवेसु उववज्जति ।
[२] जइ देवेसु उववजंति किं भवणवासि० पुच्छा। गोयमा! २० नो भवणवासिदेवेसु उववजंति, नो वाणमंतर०, नो जोतिसिय०, वेमाणियदेवेसु
१. विउवित्तए, जं० ला ४॥ २. °त्ता पच्छा जे०॥ ३. पच्छा अप्पणो जहि मु०॥ ४. वा वि। एवं धम्म मु०॥ ५. °वाधिदे जे० ला ४ मु०॥ ६. पुहुत्तं मु० । यद्यपि अभयदेवीयवृत्तेमुंद्रितादर्शे ‘पुहुत्तं' इत्यस्ति, किन्तु तस्याः प्राचीनतमहस्तलिखितादर्शेषु 'पुहत्तं' इत्युपलभ्यते ॥ ७. “अत्यक्तकामभोगा नरदेवा नैरयिकेषूत्पद्यन्ते, शेषत्रये तु तनिषेधः। तत्र च यद्यपि केचित् चक्रवर्तिनो देवेषूत्पद्यन्ते तथापि ते नरदेवत्वत्यागेन धर्मदेवत्वप्राप्ताविति न दोषः।" अवृ०॥ ८. उववजेजा, नो ति° जे० मु.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org