________________
६०४
१०
वियाहपण्णन्तिसुतं
[ स० १२ उ० ९
[२] जति नेरतिहिंतो ० एवं तिसु पुढवीसु उववज्जंति, सेसाओ
खोडेयव्वाओ ।
[३] जदि देवेर्हितो ०, वेमाणिएसु सव्वेसु उववज्जंति जाव सव्वट्ठसिद्ध त्ति । सेसा खोडेयव्वा ।
११. भावदेवा णं भंते! कओहिंतो उववज्जंति १० एवं जहा वैक्कंतीए भवणवासीणं उववातो तहा भाणियैव्वं ।
[सु. १२-१६. भवियदव्वदेवाइपंचविहदेवाणं ठिइपरूवणं]
१२. भवियदव्वदेवाणं भंते ! केवतियं कोलं ठिती पन्नत्ता १ गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पॅलिओ माई |
१३. नरदेवाणं० पुच्छा । गोयमा ! जहन्नेणं सत्त वाससयाई, उक्कोसेणं चउरासीतिं पुव्वसयसहस्साइं ।
१४. धम्मदेवाणं भंते !० पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुव्वॆकोडी ।
१५. देवातिदेवाणं० पुच्छा । गोयमा ! जहन्नेणं बावत्तरं वासाई, १५ उक्कोसेणं चउरासीइं पुव्वसयसहस्साइं ।
१६. भावदेवाणं ० पुच्छा । गोयमा ! जहन्नेणं दसवास सहस्साईं, उक्कोसेणं तेत्तीसं सागरोवमाई ।
[सु. १७-२०. भवियद व्वदेवाइ पंचविहदेवाणं विउव्यणापरूवणा ]
१७. भवियदव्वदेवा णं भंते! किं एगत्तं पभू विउव्वित्तए, हत्तं पि २० पभू विउव्वित्तए १ गोयमा ! एगत्तं पि पभू विउव्वित्तए, हत्तं पि पभू विउव्वित्तए । एगत्तं विउव्वमाणे एगिंदियरूवं वा जाव पंचिंदियरूवं वा, हत्तं
१. ए० एवं जे० जं० ॥ २. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते 'पण्णवणासुत्तं भाग १ ग्रन्थे, सू० ६४८-४९, पृ० १७४ ॥ ३. यव्वो मु० ॥ ४ पलितोव ला १ ॥ ५. “ यो देशोनपूर्वकोट्यायुश्चारित्रं प्रतिपद्यते तदपेक्षमिति । ऊनता च पूर्वकोटया अष्टाभिर्वर्षैः, अष्टवर्षस्यैव प्रव्रज्यात्वात् । यच्च षड्वर्षः त्रिवर्षो वा प्रव्रजितः अतिमुक्तको वैरस्वामी वा तत् कादाचित्कमिति न सूत्रावतारि ” अवृ० ॥ ६. देवाहिदे ला ४ । देवाधिदे मु० || ७. तं मु० । यद्यपि अभयदेवीयवृत्तेर्मुद्रितादर्शे ‘पुहुत्तं' इत्यस्ति, किन्तु तस्याः प्राचीनतमहस्तलिखितादर्शेषु 'पुहत्तं ' इत्युपलभ्यते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org