SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ ६०३ सु० १-१०] भवियदव्वदेवाइपंचविहाणं देवाणं वत्तव्वया उववजंति, तिरिक्ख-मणुस्स-देवेहिंतो उववजंति ? गोयमा! नेरइएहिंतो उववजंति, तिरि-मणु-देवेहितो वि उववनंति । भेदो जहा वकंतीए। सव्वेसु उववातेयव्वा जाव अणुत्तरोववातिय त्ति । नवरं असंखेजवासाउय-अकम्मभूमगअंतरदीवग-सव्वट्ठसिद्धवजं जाव अपराजियदेवेहितो वि उववजंति, णो सव्वट्ठसिद्धदेवेहिंतो उववति । ८. [१] नरदेवा ण भंते! कओहिंतो उववजंति ? किं नेरतिय० पुच्छा । गोयमा ! नेरतिएहिंतो उववनंति, नो तिरि०, नो मणु०, देवेहितो वि उववजंति। [२] जदि नेरतिएहिंतो उववनंति किं रयणप्पभापुढविनेरतिएहितो उववजंति जाव अहेसत्तमापुढविनेरतिएहिंतो उववजंति ? गोयमा! रयणप्पभा- १० पुढविनेरतिएहिंतो उववजंति, नो सक्कर० जाव नो अहेसत्तमपुढविनेरतिएहितो उववति । [३] जइ देवेहितो उववनंति किं भवणवासिदेवेहिंतो उववनंति, वाणमंतर-जोतिसिय-वेमाणियदेवेहिंतो उववजंति ? गोयमा! भवणवासिदेवेहितो वि उववनंति, वाणमंतर०, एवं सव्वदेवेसु उववाएयव्वा वकंतीभेदेणं जाव १५ सव्वट्ठसिद्ध ति। ९. धम्मदेवा णं भंते ! कओहिंतो उववनंति किं नेरतिएहितो १० एवं वकंतीभेदेणं सव्वेसु उववाएयव्वा जाव सव्वट्ठसिद्ध ति। नवरं तमा-अहेसत्तमातेउ-वाउ-असंखेज्जवासाउय-अकम्मभूमग-अंतरदीवगवजेसु। १०. [१] देवांतिदेवा णं भंते ! कतोहिंतो उववजंति ? किं नेरइएहितो २० उववनंति १० पुच्छा । गोयमा! नेरइएहिंतो उववजंति, नो तिरि०, नो मणु०, देवहितो वि उववजंति। १. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते ‘पण्णवणासुत्तं भाग १' ग्रन्थे, सू० ६३९-६५, पृ० १६९.७५॥ २. “असंख्यातवर्षायुष्काः कर्मभूमिजाः पञ्चेन्द्रियतिर्यग्-मनुष्याः, असंख्यातवर्षायुषामकर्मभूमिजादीनां साक्षादेव गृहीतत्वात् , एतेभ्यश्चोवृत्त। भव्यद्रव्यदेवा न भवन्ति, भावदेवेष्वेव तेषामुत्पादात्" अवृ० ॥ ३. “सर्वार्थसिद्धिकास्तु भव्यद्रव्यसिद्धा एव भवन्तीत्यत एतेभ्योऽन्ये सर्वे भव्यद्रव्यदेवतयोत्पादनीया इति" अवृ०॥ ४. तो उवव ला १ ला ४॥ ५. दृश्यतां श्रीमहावीरजैनविद्यालयप्रकाशिते ‘पण्णवणासुत्तं भाग १' अन्थे 'छ8 वकंतिपयं ॥ ६. तम-अ° जं० ला ४॥ ७. सत्तम-ते° जे० जं०॥ ८. देवाधिदे मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy