SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ६०६ वियाहपण्णत्तिसुतं [स० १२ उ०९ उववजंति-सव्वेसु वेमाणिएसु उववनंति जाव सव्वट्ठसिद्धअणु० जाव उववजंति । अत्थेगइया सिझंति जाव अंतं करेंति । २४. देवातिदेवा अणंतरं उव्वट्टित्ता कहिं गच्छंति ? कहिं उववजंति ? गोयमा ! सिझंति जाव अंतं करेंति । २५. भावदेवा णं भंते ! अणंतरं उव्वट्टित्ता० पुच्छा । जहा वैकंतीए असुरकुमाराणं उव्वट्टणा तहा भाणियव्वा । [सु. २६. भषियदव्वदेवाइपंचविहदेवाणं अणुबंधपरूवणं] २६. भवियदव्वदेवे णं भंते ! 'भवियदव्वदेवे 'त्ति कालओ केवचिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाइं । एवं जच्चेव १० ठिई सच्चेव संचिट्ठणा वि जाव भावदेवस्स। नवरं धम्मदेवस्स जहन्नेणं एवं समयं, उक्कोसेणं देसूणा पुव्वकोडी। [सु. २७-३१. भवियदव्यदेवाइपंचविहदेवाणं अंतरपरूवणं] २७. भवियदव्वदेवस्स णं भंते ! केवतियं कालं अंतरं होति ! गोयमा ! जहन्नेणं दैस वाससहस्साई अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं अणंतं कालं१५ वणस्सतिकालो। २८. नरदेवाणं पुच्छा। गोयमा ! जहन्नेणं सातिरेगं सागरोवमं, उक्कोसेणं अणंतं कालं अवटुं पोग्गलपरियटै देसूणं । २९. धम्मदेवस्स णं० पुच्छा । गोयमा ! जहन्नेणं पलिओवमपुहत्तं, उक्कोसेणं अणंतं कालं जाव अवडूं पोग्गलपरियट्ट देसूणं । २० ३०. देवाँतिदेवाणं पुच्छा ! गोयमा ! नत्थि अंतरं । ३१. भावदेवस्स णं० पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं-वणस्सतिकालो। १. °वाधिदे मु० ॥ २. दृश्यता प्रज्ञापनासूत्रस्य (भाग १) ६६८ तमं सूत्रम् , श्रीमहावीरजैनविद्यालयप्रकाशनम प्र. १७९॥३. अस्य व्याख्यायामभयदेवीयवृत्तावन्याचार्यमतान्तरोल्लेखपूर्वक चर्चितमस्ति । एतदर्थजिज्ञासुभिद्रष्टव्या तत्र ५८७ तमस्य पत्रस्य प्रथमा पृष्ठिः, आगमोदय० ॥ १. वाहिदे ला ४। वाधिदे मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy