________________
६०६
वियाहपण्णत्तिसुतं
[स० १२ उ०९ उववजंति-सव्वेसु वेमाणिएसु उववनंति जाव सव्वट्ठसिद्धअणु० जाव उववजंति । अत्थेगइया सिझंति जाव अंतं करेंति ।
२४. देवातिदेवा अणंतरं उव्वट्टित्ता कहिं गच्छंति ? कहिं उववजंति ? गोयमा ! सिझंति जाव अंतं करेंति ।
२५. भावदेवा णं भंते ! अणंतरं उव्वट्टित्ता० पुच्छा । जहा वैकंतीए असुरकुमाराणं उव्वट्टणा तहा भाणियव्वा ।
[सु. २६. भषियदव्वदेवाइपंचविहदेवाणं अणुबंधपरूवणं]
२६. भवियदव्वदेवे णं भंते ! 'भवियदव्वदेवे 'त्ति कालओ केवचिरं होइ ? गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाइं । एवं जच्चेव १० ठिई सच्चेव संचिट्ठणा वि जाव भावदेवस्स। नवरं धम्मदेवस्स जहन्नेणं एवं समयं, उक्कोसेणं देसूणा पुव्वकोडी।
[सु. २७-३१. भवियदव्यदेवाइपंचविहदेवाणं अंतरपरूवणं]
२७. भवियदव्वदेवस्स णं भंते ! केवतियं कालं अंतरं होति ! गोयमा ! जहन्नेणं दैस वाससहस्साई अंतोमुहुत्तमब्भहियाइं, उक्कोसेणं अणंतं कालं१५ वणस्सतिकालो।
२८. नरदेवाणं पुच्छा। गोयमा ! जहन्नेणं सातिरेगं सागरोवमं, उक्कोसेणं अणंतं कालं अवटुं पोग्गलपरियटै देसूणं ।
२९. धम्मदेवस्स णं० पुच्छा । गोयमा ! जहन्नेणं पलिओवमपुहत्तं, उक्कोसेणं अणंतं कालं जाव अवडूं पोग्गलपरियट्ट देसूणं । २० ३०. देवाँतिदेवाणं पुच्छा ! गोयमा ! नत्थि अंतरं ।
३१. भावदेवस्स णं० पुच्छा । गोयमा ! जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं-वणस्सतिकालो। १. °वाधिदे मु० ॥ २. दृश्यता प्रज्ञापनासूत्रस्य (भाग १) ६६८ तमं सूत्रम् , श्रीमहावीरजैनविद्यालयप्रकाशनम प्र. १७९॥३. अस्य व्याख्यायामभयदेवीयवृत्तावन्याचार्यमतान्तरोल्लेखपूर्वक चर्चितमस्ति । एतदर्थजिज्ञासुभिद्रष्टव्या तत्र ५८७ तमस्य पत्रस्य प्रथमा पृष्ठिः, आगमोदय० ॥ १. वाहिदे ला ४। वाधिदे मु०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org