SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णन्तिसुतं [स० १२७० ७ ताए तारिसियाए भारियाए सिंगारागारचारुवेसाए जाव कलियाए अणुरत्ताए अविरत्ताए मणाणुकूलाए सद्धिं इट्ठे सद्दे फरिसे जाव पंचविहे माणुस्सर कामभोगे पचणुभवमाणे विहरेज्जा, से णं गोयमा ! पुरिसे विओसैमणकालसमयंसि केरिसयं साता सोक्खं पचणुभवमाणे विहरति १ ' ओरालं समणाउसो ! ' तस्स णं गोयमा ! ५ पुरिसस्स कामभोएहिंतो वाणमंतराणं देवाणं एत्तो अनंतगुणविसिद्वैतरा चेव कामभोगा । वाणमंतराणं देवाणं कामभोगेर्हितो असुरिंदवज्जियाणं भवणवासीणं देवा तो अनंतगुणविसिद्वैतरा चैव कामभोगा । असुरिंदवज्जियाणं भवणवासियाणं देवाणं कामभोगेहिंतो असुरकुमाराणं [इंदभूयणं] देवाणं एत्तो अनंतगुणविसिद्वैतरा चैव कामभोगा । असुरकुमाराणं० देवाणं कामभोगेहिंतो गहगण१० नक्खत्त-तारारूवाणं जोतिसियाणं देवाणं एत्तो अनंतगुणविसिद्वैतरा चैव कामभोगा । गहगण - नक्खत्त जाव कामभोगेहिंतो चंदिम-सुरियाणं जोतिसियाणं जोतिसराईणं एत्तो अनंतगुणविसिद्वैतरा चैव कामभोगा । चंदिम-सूरिया णं गोतमा! जोतिसिंदा जोतिसरायाणो ऐरिसे कामभोगे पञ्चणुभवमाणा विहरंति । सेवं मंते ! सेवं भंते! त्ति भगवं गोयमे समणं भगवं महावीरं जाव १५ विहरति । ५९६ २० ॥ १२.६ ॥ [सत्तमो उद्देसओ 'लोगे '] [सु. १ सत्तमुद्दे सस्सुवुग्घाओ] १. तेणं कालेणं तेणं समएणं जाव एवं वयासी Jain Education International [सु. २. लोगपमाणपरूवणं ] २. केमहालए णं भंते! लोए पन्नत्ते ? गोयमा ! महतिमहालए लोए पन्नत्ते; पुरत्थिमेणं असंखेज्जाओ जोयणकोडाकोडीओ, दाहिणेणं असंखिज्जाओ एवं चेव, एवं पञ्चत्थिमेण वि, एवं उत्तरेण वि, एवं उड्डुं पि, अहे असंखेज्जाओ जोयकोडाकोडीओ आयाम - विक्खंभेणं । ― "" १. विहरति मु० ॥ २. ‘“ विओसमणकालसमयंसि त्ति व्यवशमनं - पुंवेदविकारोपशमः, तस्य यः कालसमयः स तथा तत्र, रतावसाने इत्यर्थः । अ० ॥ ३. तराए चेव ला ४॥ ४. इदं 'इंदभूयाणं' इति पदं पूर्वापरसङ्गत्यर्थे सूर्यप्रज्ञप्तिसूत्रात् स्वीकृतमत्र, दृश्यतां सूर्यप्रज्ञप्त्युपानम्, पृ० २९१-९२, आगमोदय० ॥ ५. एरिसए ला ४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy