SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ५९७ सु० १-४] लोगगयपत्तेयपएसे जीवस्स जम्म-मरणपरूवणं [सु. ३. उदाहरणपुवयं लोगगयपत्तेयपरमाणुपएसे जीवस्स जम्म-मरणपरूवणं] ३. [१] एयंसि णं भंते ! एमहालयंसि लोगंसि अत्थि केई परमाणुपोग्गलमेत्ते वि पएसे जत्थ णं अयं जीवे न जाए वा, न मए वो वि १ गोयमा ! नो इणढे समढे। [२] से केणद्वेणं भंते ! एवं वुच्चइ 'एयंसि णं एमहालयंसि लोगंसि नत्थि केयी परमाणुपोग्गलमेत्ते वि पएसे जत्थ णं अयं जीवे ण जाए वा न मए वावि' १ गोयमा ! से जहानामए केयि पुरिसे अयाँसयस्स एगं महं अयावयं करेज्जा; से णं तत्थ जहन्नेणं एक्कं वा दो वा तिण्णि वा, उक्कोसेणं अयासहस्सं पक्खिवेज्जा; ताओ णं तत्थ पउरगोयराओ पउरपाणियाओ जहन्नेणं एगाहं वाँ १. दुयाहं वा तियाहं वा, उक्कोसेणं छम्मासे परिवसेज्जा, अत्थि णं गोयमा ! तस्स अयावयस्स केयि परमाणुपोग्गलमेत्ते वि पएसे जे णं तासिं अयाणं उचारेण वा पासवणेण वा खेलेण वा सिंघाणएण वा वंतेण वा पित्तेण वा पूएण वा सुक्केण वा सोणिएण वा चम्महि वा रोमेहि वा सिंगेहि वा खुरेहिं वा नहेहिं वा अणोकंतपुव्वे भवति? 'णो इँणढे समढे' । होजा विणं गोयमा! तस्स अयावयस्स केयि परमाणु- १५ पोग्गलमेत्ते वि पएसे जे णं तासिं अयाणं उच्चारेण वा जाव नहेहिं वा अणोकंतपुव्वे नो चेव णं एयंसि एमहालयंसि लोगंसि लोगस्स य सासयभावं, संसारस्स य अणादिभावं, जीवस्स य निच्चभावं कम्मबहुत्तं जम्मण-मरणबाहुलं च पडुच्च नत्थि केयि परमाणुपोग्गलमत्ते वि पएसे जत्थ णं अयं जीवे न जाए वा, न मए वा वि। सेतेणद्वेणं तं चेव जाव न मए वा वि। [सु. ४. चउवीसइदंडयगयआवाससंखाजाणणत्थं पढमसयावलोयणनिदेसो] ४. कति णं भंते! पुढवीओ पन्नत्ताओ? गोयमा ! सत्त पुढवीओ पन्नताओ, जहा पढमसए पंचमउद्देसए (स० १ उ० ५ सु० १-५) तहेव आवासा ठावेयव्वा जाव अणुत्तरविमाणे ति जाव अपराजिए सव्वट्ठसिद्ध । १. केति जे०॥ २. यावि जे०॥ ३. “अयासयस्स त्ति षष्ठयाश्चतुर्थ्यर्थत्वाद् अजाशताय" अवृ०॥ ४. वा बियाहं वा ला १ मु०॥ ५. पासमणेण जे० ला १॥ ६. मणक्कं ला ४ । भणाकंत° मु०॥ ७. तिणढे जे० ॥ ८. नहेण वा जे० ला १। नधेण वा जं०। वि.२/८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy