________________
५९४
विवाहपण्णत्तसुतं
[स० १२ उ० ६
<<
'जदा णं राहू आगच्छमाणे वा जाव परियारेमाणे वा चंदलेस्सं अहे सपक्खि सपडिदिसिं ओवरेत्ताणं चिट्ठति तदा णं मणुस्सलोए मणुस्सा वदंति — एवं खलु राहुणा चंदे घत्थे, एवं खलु राहुणा चंदे घत्थे । "
[सु. ३. धुवराहु-पव्वराहु भेएणं राहुभेयजुयं, चंदस्स हाणि बुड्ढहे उपरूवणं च ] ३. कतिविधे णं भंते! राहू पन्नत्ते ? गोयमा ! दुविहे राहू पन्नत्ते, तं जहा - धुवराहू य पव्वराहू य । तत्थ णं जे से धुवराहू से णं बहुलपक्खस्स पाडिवए [ग्रन्थाग्रम् ८०००] पेन्नरसतिभागेणं पन्नरैसतिभागं चंदस्स लेस्सं आवरेमाणे आवरेमाणे चिट्ठति, तं जहा - पढमाए पढमं भागं, बितियाए बितियं भागं जाव पन्नरसेसु पन्नरसमं भागं । चरिमसमये चंदे रत्ते भवति, अवसेसे समये १० चंदे रत्ते वा विरत्ते वा भवति । तमेव सुक्कपक्खस्स उवदंसेमाणे चिट्ठा - पढमाए पढमं भागं जाव पन्नरसेसु पन्नरसमं भागं चरिमसमये चंदे विरत्ते भवइ, अवसेसे समये चंदे रत्ते य विरत्ते य भवइ । तत्थ णं जे से पव्वराहू से जहन्नेणं छण्हं मासाणं; उक्कोसेणं बायालीसाए मासाणं चंदस्स, अडयालीसाए संवच्छरणं सूरस्स ।
१५
[सु. ४-५. ससि - सूरसद्दाणं विसिट्ठऽत्थनिरूवणं ]
४. सेकेणणं भंते ! एवं बुच्चइ ' चंदे ससी, चंदे ससी' १ गोयमा ! चंदस्स णं जोतिसिंदस्स जोतिसरण्णो मियंके विमाणे, कंता देवा, कंताओ देवीओ, कंताई आसण-सयण-खंभ- भंडमत्तोवगरणाई, अप्पणा वि य णं चंदे जोतिसिंदे जोतिसराया सोमे कंते सुभए पियदंसणे सुरूवे, सेतेणट्टेणं जाव सँसी |
१. 'आवृत्य - अवष्टभ्य तिष्ठतीत्येवं योगः, अत आवरणमात्रमेवेदं वैस्रसिकं चन्द्रस्य राहुणा ग्रसनम्, न तु कार्मणमिति " अ० ॥ २. " पञ्चदशभागेन स्वकीयेन करणभूतेन पञ्चदशभागं 'चंदस्स लेस्सं 'ति विभक्तिव्यत्ययात् चन्द्रस्य लेश्यायाः, चन्द्रबिम्बसम्बन्धिनमित्यर्थः, आवृण्वन् आवृण्वन् प्रत्यहं तिष्ठति ” अत्र० । अत्र ज्योतिष्करण्ड कगत चन्द्रषोडशभागोल्लेखपूर्वकं श्रीमदभयदेवसूरिभिः स्ववृत्तौ सविस्तरं चर्चितम् दृश्यतां अवृ० पत्रम् ५७७ ॥ ३. रसभागं ला४ ॥ ४. “सह श्रिया वर्तते इति सश्रीः, तदीयदेवादीनां स्वस्य च कान्त्यादियुक्तत्वादिति । प्राकृतभाषापेक्षया च 'ससी' इति सिद्धम् " अवृ० । “ हैमप्राकृतव्याकरणापेक्षया 'श्री' शब्दस्य प्राकृतमुच्चारणं 'सिरी' इति जायते किन्तु आर्षनियमापेक्षया 'शी' अथवा 'सी' इत्यपि शक्यम्, तदत्र विशेषरूपं ज्ञातव्यम् । द्रष्टव्यं सूत्रम् ८|२| १०४” सम्पादकः । 'ससी ' शब्दार्थनिरूपणे श्रीमलयगिरिसूरिपादास्त्वेवमाहुः - " तत एवं खलु अनेन कारणेन 'चन्द्रः शशी, चन्द्रः शशी ' इत्याख्यात इति वदेत् । किमुक्तं भवति ? - सर्वात्मना कमनीयत्वलक्षणमन्वर्थमाश्रित्य चन्द्रः 'शशी' इति व्यपदिश्यते । कया व्युत्पत्त्या ? इत्युच्यते - इह 'शश कान्तौ ' इति धातुः अदन्तश्चौरादिकोऽस्ति,
Jain Education International
८८
For Private & Personal Use Only
www.jainelibrary.org