SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ सु० १-२] राहुवत्तव्वया ५९३ "जदा णं राहू आंगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदलेसं पुरत्थिमेणं आवरेत्ताणं पञ्चत्थिमेणं वीतीवयति तदा णं पुरत्थिमेणं चंदे उवदंसेति, पञ्च्चत्थिमेणं राहू । जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स लेसं पच्चत्थिमेणं आवरेत्ताणं पुरत्थिमेणं वीतीर्वैयति तदा णं पञ्चत्थिमेणं चंदे उवदंसेति, पुरत्थिमेणं राहू । एवं जहा ५ पुरत्थिमेणं पञ्चत्थिमेण य दो आलावगा भणिया एवं दाहिणेणं उत्तरेण य दो आलावगा भाणियव्वा । एवं उत्तरपुत्थिमेणं दाहिणपचत्थिमेण य दो आलावगा भाणियव्वा, दाहिणपुरत्थिमेणं उत्तरपच्चत्थिमेण य दो आलावगा भाणियव्वा । एवं चैव जाव तदा णं उत्तरपचत्थिमेणं चंदे उवदंसेति, दाहिणपुरत्थिमेणं राहू | 'जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे १० वा चंदैलेस्सं आवरेमाणे आवरेमाणे चिट्ठति तदा णं मणुस्सलोए मणुस्सा वदंति - एवं खलु राहू चंदं गेण्हइ, एवं खलु राहू चंदं गेण्हइ | 66 "जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स लेस्सं आवरेत्ताणं पासेणं वीईवयइ तदा णं मणुस्सलोए मणुस्सा वदंति — एवं खलु चंदेणं राहुस्स कुच्छी भिन्ना, एवं खलु चंदेणं राहुस्स १५ कुच्छी भिन्ना । " जदा णं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स लेस्सं आवरेत्ताणं पच्चीसक्कइ तदा णं मणुस्सलोए मणुस्सा वदंति - एवं खलु राहुणा चंदे वंते, एवं खलु राहुणा चंदे वंते । ँ " जया णं राहू आगच्छमाणे वा ४ चंदलेस्सं आवरेत्ताणं मज्झमज्झेणं वीतीर्वयति तदा णं णुस्सा वदंति - राहुणा चंदे वैतिचरिए, राहुणा चंदे वैंतिचरिए । > १. एतेन च पदद्वयेन स्वाभाविकी गतिः उक्ता " ८८ अवृ० ॥ २. एतच द्वयम् अस्वाभाविकविमानगतिग्रहणाय उक्तम्" अत्रु० ॥ ३. 'वतति जे० ॥ ४. रपुरत्थिमेणं जं० जे० कागदीयप्रत्यन्तरे च, पाठमेदोऽयं प्राचीनतमप्रत्योरस्ति ॥ ५. चंदस्स लेसं ला ४ ॥ ६. वीतीवतति जे० ॥ ७. > एतच्चिद्वयान्तर्गतः पाठः जं० आदर्श विना नोपलभ्यते कस्मिंश्चिदपि हस्तलिखिते मुद्रिते वाssदर्शे, केवलं ला४ प्रतिशोधकेनायं सूत्रपाठः पूरितोऽत्र स्थाने । अयं पाठः सूर्यप्रज्ञप्तावप्युपलभ्यते तेन सुनिश्चितैव पाठस्यास्य मौलिकता, दृश्यतां सूर्यप्रज्ञप्तिः, २८८ तमपत्रस्य प्रथमपृष्ठौ ४-५ पंक्ती, आगमोदय० ॥ ८. वसति जं० ॥ ९. मणुभा वयंति ला ४ ॥ १०. बहुच' ला ४ ॥ Jain Education International For Private & Personal Use Only २० www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy