________________
५९२
वियाहपण्णत्तिसुत्तं
[स०१२ उ०६ [छट्ठो उद्देसओ 'राहु']
[सु. १. छद्दुद्देसस्सुवुग्धाओ] १. रायगिहे जाव एवं वदासी[सु. २. राहुनाम-विमाणपरूषणं, दिसि पडुच्च चंद-राहुदंसणपरूवणं, लोयप, सिद्धाणं चंदसंबंधीणं गहण-कुच्छिभेय-चंत-वइचरिय-घत्थाणं च सरूवनिरुवणं]
२. बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खति जाव एवं परूवेइ ‘एवं खलु राहू चंदं गेण्हइ, एवं खलु राहू चंदं गेण्हइ' से कहमेयं भंते ! एवं ? गोयमा ! जं णं से बहुजणे अन्नमन्नस्स जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव एवं परूवेमि
"एवं खलु राहू देवे महिड्ढीए जाव महेसक्खे वरवत्थधरे वरमल्लधरे वरगंधधरे वराभरणधारी। "राहुस्स णं देवस्स नव नामधेजा पन्नत्ता, तं जहा-सिंघाडए १ जडिलए २ खेतए ३ खरए ४ दुहेरे ५ मगरे ६ मच्छे ७ कच्छभे ८ कण्हसप्पे ९। "राहुस्स णं देवस्स विमाणा पंचवण्णा पण्णता, तं जहा—किण्हा नीला लोहिया हालिदा सुकिला। अत्थि कालए राहुविमाणे खंजणवण्णाभे, अस्थि नीलए राहुविमाणे लाँउयवण्णाभे, अत्थि लोहिए राहुविमाणे मंजिट्ठवण्णाभे, अत्थि पीतए राहुक्मिाणे हालिद्दवण्णाभे पण्णते, अत्थि सुक्किलए राहुविमाणे भासरासिवण्णाभे पण्णत्ते।
१. °मातिक्ख जे०॥ २. “इह तद्वचनमिथ्यात्वमप्रमाणकत्वात् कुप्रवचनसंस्कारोपनीतत्वाच्च । ग्रहणं हि राहु-चन्द्रयोर्विमानापेक्षम् , न च विमानयो सकासनीयसम्भवोऽस्ति, आश्रयमात्रत्वाद् नरभवनानामिव। अथेदं गृहमनेन प्रस्तमिति दृष्टस्तद्वयवहारः, सत्यम् , स खल्वाच्छाद्याच्छादकभावे सति, नान्यथा, आच्छादनभावेन च ग्रासविवक्षायामिहापि न विरोध इति" अवृ०॥ ३. °मातिक्खा जे०॥४. एतच्च विषयकं प्रकरणं चन्द्रप्रज्ञप्तौ तथा सूर्यप्रज्ञप्तौ विंशतितमे प्राभृते सविस्तरम्, चन्द्रसूर्यविषये च भिन्नभिन्नप्रतिपत्तिनिरूपकं समागतम्। सम्पादकः॥ ५. खत्तए ला १, मुद्रितसूर्यप्रज्ञप्तौ च, सूर्यप्रज्ञप्ति-चन्द्रप्रज्ञप्त्योहस्तलिखितादर्शेषु ‘खतए' इति वर्तते। खंभए मु०॥ ६. "खजनं दीपमलिकामलः" अवृ०॥ ७. “लाउयं-तुम्बिका, तञ्च इह अपक्वावस्थं ग्राह्यम्" अवृ०॥ ८. “भस्मराशिवर्णाभम्" अवृ०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org