SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ सु० २१-३७] धम्मस्थिकायाईसु वण्णाइ पडुश्च परूवणं [सु. ३१. पंचसु सरीरेसु तिसु य जोगेसु वण्णाइपरूवणं] ३१. ओरालियसरीरे जाव तेयगसरीरे, एयाणि अट्ठफासाणि । कम्मगसरीरे चउफासे । मणजोगे वइजोगे य चउफासे । कायजोगे अट्ठफासे । [सु. ३२. दोसु उवओगेसु वण्णाइअभावपरूवणं] ३२. सागारोवयोगे य अणागारोवयोगे य अवण्णा० । [सु. ३३-३४.सव्वदव्य-सव्यपदेस-सव्वपजवेसु वण्णाइसम्भाव-अभावपरूषणं] ३३. सव्वदव्वा णं भंते ! कतिवण्णा० पुच्छा । गोयमा ! अत्यंगतिया सव्वदव्वा पंचवण्णा जाव अट्ठफासा पन्नता । अत्थेगतिया सव्वदव्वा पंचवण्णा जाव चउफासा पन्नत्ता। अत्थेगतिया सव्वदव्वा एगवण्णा एगगंधा एगरसा दुफासा पन्नत्ता । अत्थेगतिया सव्वदव्वा अवण्णा जाव अफासा पन्नत्ता। १० ३४. एवं सव्वपएसा वि, सव्वपज्जवा वि । [सु. ३५. तिसु अद्धासु वण्णाइअभाषपरूवणं] ___३५. तीयद्धा अवण्णा जाव अफासा पन्नत्ता। एवं अणागयद्धा वि। एवं सव्वद्धा वि। [सु. ३६. गभं वक्कममाणे जीवे वण्णादिपरूवणं] ३६. जीवेणं भंते ! गम्भं वक्कममाणे कतिवण्णं कतिगंधं कतिरसं कतिफासं परिणामं परिणमति १ गोयमा ! पंचवण्णं दुगंधं पंचरसं अट्ठफासं परिणामं परिणमति । [सु. ३७. जीवस्स विभत्तिभावे कम्महेउत्तपरूषणं] ३७. कम्मतो गं भंते ! जीवे, नो अकम्मओ विभत्तिभावं परिणमइ, कम्मतो णं जए, नो अकम्मतो विभत्तिभावं परिणमइ ? हंता, गोयमा! कम्मतो णं० २० तं चेव जाव परिणमइ, नो अकम्मतो विभत्तिभावं परिणमइ । सेवं भंते ! सेवं भंते ! त्तिक । १. “जगत्-जीवसमूहः, जीवद्रव्यस्यैव वा विशेषो जङ्गमाभिधानः, 'जगन्ति जजमान्याहुः' इति वचनात्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy