SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ सु०१-३, १-५] नरयपुढविनामाइ, संहयपरमाणुपोग्गलमेयणे भंगा ५७३ किं भवति ? गोयमा ! दुपदेसिए खंधे भवति । से भिन्जमाणे दुहा कन्जति । एगयओ परमाणुपोग्गले, एगयओ परमाणुपोग्गले भवति।। [सु. ३. तिण्हं संहताणं परमाणुपोग्गलाणं विभयणे भंगपरूवणं] ३. तिन्नि भंते ! परमाणुपोग्गला एगयओ साहण्णति, एगयओ साहणित्ता किं भवति १ गोयमा ! तिपदेसिए खंधे भवति । से भिन्जमाणे दुहा वि, ५ तिहा वि कजति । दुहा कन्जमाणे एगयओ परमाणुपोग्गले, एगयओ दुपदेसिए खंधे भवति । तिहा कन्जमाणे तिन्नि परमाणुपोग्गला भवंति । [सु. ४. चउण्हं संहताणं परमाणुपोग्गलाणं विभयणे भंगपरूवणं] ४. चैतारि भंते ! परमाणुपोग्गला एगयओ साहणंति पुच्छा। गोयमा! चउप्पएसिए खंधे भवति। से भिन्जमाणे दुहा वि, तिहा वि, चउहा वि कन्जइ। १० दुहा कन्जमाणे एगयओ परमाणुपोग्गले, एगयओ तिपदेसिए खंधे भवति; अहवा दो दुपदेसिया खंधा भवंति। तिहा कन्जमाणे एगयओ दो परमाणुपोग्गला, एगयओ दुपदेसिए खंधे भवति। चउहा कजमाणे चत्तारि परमाणुपोग्गला भवंति। [सु. ५. पंचण्हं संहताणं परमाणुपोग्गलाणं विभयणे भंगपरूवणं] १५ ५. पंचें भंते ! परमाणुपोग्गला० पुच्छा। गोयमा ! पंचपदेसिए खंधे भवति । से भिन्जमाणे दुहा वि, तिहा वि, चउहा वि, पंचहा वि कजइ। दुहा कंजमाणे एगयओ परमाणुपोग्गले, एगयओ चउपदेसिए खंधे भवति; अहवा एगयओ दुपदेसिए खंधे, एगयओ तिपदेसिए खंधे भवति । तिहा कन्जमाणे एगयओ दो परमाणुपोग्गला, एगयओ तिपदेसिए खंधे भवति; अहवा एगयओ २० परमाणुपोग्गले, एगयओ दो दुपएसिया खंधा भवंति । चउहा कजमाणे एगयओ तिण्णि परमाणुपोग्गला, एगयओ दुपएसिए खंधे भवति । पंचहा कजमाणे पंच परमाणुपोग्गला भवंति । १. "द्विप्रदेशिकस्कन्धस्य भेदे एक एव भङ्गः।" ला ४ प्रतौ टिप्पणी॥ २. "त्रिप्रदेशिकस्कन्धस्य द्वौ भगौ" ला ४ प्रतौ टिप्पणी॥ ३. "चतुःप्रदेशिकस्य स्कन्धस्य चत्वारो भशाः" ला ४ प्रतौ टिप्पणी॥ ४. “पञ्चप्रदेशिकस्य स्कन्धस्य षड् भङ्गाः" ला ४ प्रतौ टिप्पणी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy