SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्त [स० १२ उ० ३-४ अंतियं एयमझु सोचा निसम्म हट्टतुट्ठा सेसं जहा देवाणंदाए (स० ९ उ० ३३ सु० १७-२०) तहेव पव्वइया जाव सव्वदुक्खप्पहीणा। सेवं भंते ! सेवं भंते ! ति। ॥१२.२॥ [ततिओ उद्देसओ 'पुढवी'] [सु. १. तइउद्देसस्सुवुग्धाओ] १. रायगिहे जाव एवं वयासी[सु. २-३. सत्तण्डं नरयपुढवीणं नाम-गोत्तावगमत्थं जीवाभिगम सुत्तावलोयणनिद्देसो] २. कति णं भंते पुढवीओ पन्नत्ताओ ? गोयमा ! सत्त पुढवीओ पन्नत्ताओ, तं जहा-पढमा दोचा जाव सत्तमा । ३. पढमा णं भंते ! पुढवी किंनीमा ? किंगोत्तो पन्नत्ता १ गोयमा ! घम्मा नामेणं, रयणप्पभा गोतेणं, एवं जहा जीवाभिगमे पढमो नेरइयउद्देसओ सों निरवसेसो भाणियव्वो जाव अप्पाबहुगं ति। सेवं भंते ! सेवं भंते ति। ॥१२.३॥ २० . [चउत्थो उद्देसओ 'पोग्गले'] [सु. १. चउत्थुद्देसस्सुवुग्धाओ] १. रायगिहे जाव एवं क्यासी[सु. २. दोण्हं संहताणं परमाणुपोग्गलाणं विभयणे भंगपरूवणं] २. दो भंते ! परमाणुपोग्गला एगयओ साहण्णंति, एगयओ साहणित्ता १. “नाम यादृच्छिकम् अभिधानम्" अवृ०॥ २. “गोत्रम् अन्वर्थिकम्" भवृ०॥ ३. जीवाजीवाभिगमसूत्रे तृतीयप्रतिपत्तौ पृ० ८८-१०८ पर्यन्तम् अयमधिकारो वर्णितः, सू० ६७-८४, आगमोदय० ॥ ४. सो चेव निर मु० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy