SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ सु०१८-२२] जयंतीपण्हाणं समाहाणं . १९. [१] बलियत्तं भंते ! साहू, दुबलियत्तं साहू ? जयंती ! अत्थेगतियाणं जीवाणं बलियत्तं साहू, अत्यंगतियाणं जीवाणं दुब्बलियत्तं साहू। [२] से केपट्टेणं भंते ! एवं वुच्चइ 'जाव साहू' ? जयंती ! जे इमे जीवा अहम्मिया जाव विहरंति एएसि णं जीवाणं दुब्बलियत्तं साहू। एए णं जीवा० एवं जहा सुत्तस्स (सु. १८ [२]) तहा दुब्बलियस्स वत्तव्वया भाणियव्वा । ५ बलियस्स जहा जागरस्स (सु०१८ [२]) तहा भाणियव्वं जाव संजोएत्तारो भवंति, एएसि णं जीवाणं बलियतं साहू । सेतेणटेणं जयंती ! एवं बुच्चइ तं चेव जाव साहू। २०. [१] दक्खत्तं भंते ! साहू, आलसियत्तं साहू ? जयंती ! अत्थेगतियाणं जीवाणं दक्खत्तं साहू , अत्थेगतियाणं जीवाणं आलसियत्तं साहू। १० [२] से केणटेणं भंते! एवं वुचति तं चेव जाव साहू ? जयंती ! जे इमे जीवा अहम्मिया जाव विहरंति, एएसि णं जीवाणं आलसियत्तं साहू, एए णं जीवा अलसा समाणा नो बहूणं जहा सुत्ता (सु०१८ [२]) तहा अलसा भाणियव्वा। जहा जागरा (सु०१८[२]) तहा दक्खा भाणियव्वा जाव संजोएतारो भवंति। एए णं जीवा दक्खा समाणा बहूहिं आयरियवेयांवचेहिं, उवज्झायवेयावचेहिं, १५ थेरवेयावच्चेहि, तवस्सिवेयावच्चेहिं, गिलाणवेयावचेहिं, सेहवेयावच्चेहिं, कुलवेयावच्चेहिं, गणवेयावच्चेहिं, संघवेयावच्चेहिं, साहम्मियवेयांवचेहिं अत्ताणं संजोएतारो भवंति । एतेसि णं जीवाणं दक्खत्तं साहू। सेतेणद्वेणं तं चेव जाव साहू। .. [सु. २१. इंदियवसट्टे जीवे पडुच्च संसारभमणपरूवणा] २१. [१] सोइंदियवसट्टे णं भंते ! जीवे किं बंधति १ एवं जहा २० कोहवसट्टे (स० १२ उ०१ सु० २६) तहेव जाव अणुपरियट्टइ। [२] एवं चक्खिदियवसट्टे वि। एवं जाव फासिंदियवसट्टे जाव अणुपरियट्टइ। [सु. २२. जयंतीए पध्वजागहणं सिद्धिगमणं च] २२. तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स २५ १. "बलमस्यास्तीति बलिकः, तद्भावो बलिकत्वम्" अवृ०॥ २. “दुष्टं बलमस्यास्तीति दुर्बलिकः, तद्भावो दुर्बलिकत्वम्" अवृ०॥ ३. “वेदाव ला ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy