SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ५७० वियाहपण्णत्तिसुत्तं [स० १२ उ०२ परिवुडा, सा णं परमाणुपोग्गलमेत्तेहिं खंडेहिं समए समए अवहीरमाणी अवहीरमाणी अणंताहिं ओसप्पिणि-उस्सप्पिणीहिं अहीरंती नो चेव णं अवहिया सिया, सेतेणटेणं जयंती ! एवं वुच्चइ सव्वे वि णं जाव भविस्सति । [सु. १८-२०. सुत्त-जागर-बलियत्त-दुबलियत्त-दक्खत्त-आलसियत्ताई पडुच्च साहु-असाहुपरूवणा] १८. [१] सुत्तत्तं भंते ! साहू, जागरियत्तं साहू ? जयंती! अत्थेगतियाणं जीवाणं सुत्तत्तं साहू, अत्थेगतियाणं जीवाणं जागरियत्तं साहू। [२] से केणटेणं भंते ! एवं वुच्चइ ‘अत्यंगतियाणं जाव साहू' ? जयंती ! जे इमे जीवा अहम्मिया अहम्माणुया अहम्मिट्ठा अंहम्मक्खाई अहम्मप१० लोई अहम्मपलजंणा अहम्मसमुदायारा अहम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, एएसि णं जीवाणं सुत्तत्तं साहू। एए णं जीवा सुत्ता समाणां नो बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं दुक्खणयाए सोयणयाए जाव परियावणयाए वटंति । एए णं जीवा सुत्ता समाणा अप्पाणं वा परं वा तदुभयं वा नो बहूहि अहम्मियाहिं संजोयणाहिं संजोएतारो भवंति। एएसिं णं जीवाणं सुत्तत्तं साह। जयंती! जे १५ इमे जीवा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, एएसि णं जीवाणं जागरियत्तं साहू। एए णं जीवा जागरा समाणा बहूणं पाणाणं जाव सत्ताणं अदुक्खणयाए जाव अपरियावणयाए वट्ठति । एते णं जीवा जागरमाणा अप्पाणं वा परं वा तदुभयं वा बहूहिँ धम्मियाहिं संजोयणाहिं संजोएत्तारो भवंति। एए णं जीवा जागरमाणा धम्मजागरियाए अप्पाणं जागरइत्तारो भवंति। २० एएसि णं जीवाणं जागरियत्तं साहू। सेतेणटेणं जयंती ! एवं वुच्चइ–'अत्थेग तियाणं जीवाणं सुत्तत्तं साहू, अत्थेगतियाणं जीवाणं जागरियत्तं साहू । १. °लमेत्तेधि खंडेधिं स जं०॥ २. ताधि जं० ॥ ३. °णीधि ज०॥ ४. °वहीरति मु०॥ ५. णं भवसिद्धिया जीवा सिझिस्संति, नो चेव णं भवसिद्धिमविरहिए लोए भविस्सइ मु०॥ ६. अहम्ममणुया जं० । “धर्म-श्रुतरूपमनुगच्छन्तीति धर्मानुगाः, तन्निषेधाद् अधर्मानुगाः" अवृ०॥ ७. “धर्मः-श्रुतरूप एवेष्टः-वल्लभः पूजितो वा येषां ते धर्मेष्टाः, धर्मिणां वेष्टा धर्मीष्टाः, अतिशयेन वा धर्मिणः धर्मिष्ठाः, तनिषेधाद् अधर्मेष्टाः अधर्मीष्टाः अधर्मिष्ठा वा" अवृ०॥ ८. "न धर्ममाख्यान्तीत्येवंशीला अधर्माख्यायिनः" अवृ० । अहम्मभोई अहम्मलोई अहम्मफलजणा जं०॥ ९. जमाणा मु०॥ १०. अतः पश्चाद् जं० प्रतावेकं पत्रं विनष्टम् ॥ ११. पाणभूयजीवसत्ताणं मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy