________________
सु०७-१७]
जयंतीपण्हाणं समाहाणं वं० २ उदयणं रायं पुरओ कटु ठियो चेव जाव (स० ९ उ० ३३ सु० १२) पजुवासइ।
१३. तए णं समणे भगवं महावीरे उदयणस्स रण्णो मियावतीए देवीए जयंतीए समणोवासियाए तीसे य महतिमहा० जाव धम्म परिकहेति जाव परिसा पडिगता, उदयणे पडिगए, मियावती वि पडिगया ।
[सु. १४-२१. भगवओ जयंतीपुच्छियधिविहपण्हसमाहाणं]
[सु. १४. कम्मगरुयत्तहेउपरूषणं] १४. तए णं सा जयंती समणोवासिया समणस्स भगवओ महावीरस्स अंतिय धम्म सोचा निसम्म हट्टतुट्ठा समणं भगवं महावीरं वंदइ नमसइ, वं० २ एवं वेयासी—कह णं भंते ! जीवा गरुयत्तं हव्वमागच्छंति ? जयंती ! पाणाति- १० वातेणं जाव मिच्छादसणसल्लेणं, एवं खलु जीवा गरुयत्तं हवमागच्छंति । एवं जहा पढमसते (स०१ उ०९ सु०१-३) जाव वीतीवयंति ।
[सु. १५-१७. भवसिद्धियाणं लक्खणं सिझणाइविसया परूवणा य]
१५. भवसिद्धियत्तणं भंते ! जीवाणं किं समावओ, परिणामओ ? जयंती ! सभावओ, नो परिणामओ ।
१६. सव्वे वि णं भंते ! भवसिद्धीया जीवा सिज्झिस्संति ? हंता, जयंती ! सव्वे वि णं भवसिद्धीया जीवा सिज्झिस्संति ।
१७. [१] जइ णं भंते! सव्वे भवसिद्धीया जीवा सिज्झिस्संति तम्हा णं भवसिद्धीयविरहिए लोए भविस्सइ १ णो इणढे समटे ।
[२] से केणं खाइ णं अटेणं भंते ! एवं वुच्चइ-सव्वे वि णं भव- २० सिद्धीया जीवा सिज्झिस्संति, नो चेव णं भवसिद्धीयविरहिते लोए भविस्सति ? जयंती! से जहानामए सव्वागाससेढी सिया अणादीया अणवदग्गा परित्ता
१. उदाय मु०॥ २. ठितिया मु० ला १। ठितीया ला ४। “ऊर्ध्वस्थानस्थिता एव, अनुपविष्टेत्यर्थः" इति नवमशतके अवृ०॥ ३. उदाय° मु०॥ ४. °वती देवी वि मु०॥ ५. वदासि ला १॥ ६. कहिं मु०॥ ७. “भवा-भाविनी सिद्धिर्येषां ते भवसिद्धिकाः" अवृ.। विशेषार्थिना वृत्तिगता सविस्तरा चर्चाऽवलोकनीया ॥ ८. खाइएणं म° मु०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org