SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ सु० १३-१७] संखसमणोवासयत्तंतो सांवत्थीनगरीमज्झंमज्झेणं जेणेव संखस्स समणोवासयस्स गिहे तेणेव उवागच्छति, ते० उ० २ संखस्स समणोवासगस्स गिहं अणुपविट्ठे । [सु. १५. गिहागयं पोक्खलिं पड़ संखभज्जाए उप्पलाए वंदनाइकरणं संखपोसह जागरियानिरूवणं च] १५. तए णं सा उप्पला समणोवासिया पोक्खलिं समणोवासगं एज्जमाणं ५ पासति पा० २ हट्ठतुट्ठ० आसणातो अन्भुट्टेति, आ० अ० २ सत्तट्ठ पदाई अणुगच्छति, स० अ० २ पोक्खलिं समणोवासगं वंदति नम॑सति, वं० २ आसणेणं उवनिमंतेति, आ० उ० २ एवं वयासी - संदिसंतु णं देवाणुप्पिया ! किमागमणप्पयोयणं ? तए णं से पोक्खली समणोवासए उप्पलं समणोवासियं एवं वयासी – कहिं णं देवाणुप्पिए ! संखे समणोवासए ? तए णं सा उप्पला समणोवासिया पोक्खलिं समणोवासगं एवं वयासी - एवं खलु देवाणुप्पिया ! संखे समाणोवासए पोसहसालाए पोसैहिए बंभयारी जाव विहरति । [सु. १६ - १७. पोसहसालाठियं संखं पड़ पोक्खलिस्स असणाइआसायणत्थं निमंतणं, संखस्स तन्निसेहनिरूवणं च ] १६. तए णं से पोक्खली समणोवासए जेणेव पोसहसाला जेणेव संखे १५ समणोवासए तेणेव उवागच्छति, उवा० २ गमणागमणाए पडिक्कमति, ग० प० २ संखं समणोवासगं वंदति नम॑सति, वं० २ एवं वयासी – एवं खलु देवाणुप्पिया ! अम्हेहिं से विउले असण जाव साइमे उवक्खडाविते, तं गच्छामो णं देवाणुप्पिया ! तं विउलं असणं जाव साइमं आसाएमाणा जाव पडिजागरमाणा विहरामो । १७. तए णं से संखे समणोवासए पोक्खलिं समणोवासगं एवं वयासी' णो खलु कप्पति देवाणुप्पिया ! तं विउलं असणं पाणं खाइमं साइमं आँसाए - माणस्स जाव पडिजागरमाणस्स विहरितए । कप्पति मे पोसहसालाए पोसहियस्स जाव विहरितएँ । तं छंदेणं देवाणुप्पिया ! तुब्भे तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा जाव विहरह ' । १. सावत्थीए नगरीए मझं मु० ॥ २. कधि णं जं० ॥ ३. सधिए जं० ॥ ४. अस्सादेमा जे० ला १ ला ४॥ ५. असणादियं आसातेमा जं० ॥ ६. 'सधिय' जं० ॥ ७ 'ए। तुम्भे तं छंदेणं तं विउलं जं० ॥ ५६३ Jain Education International For Private & Personal Use Only २० २५ www.jainelibrary.org
SR No.001019
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1978
Total Pages679
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy