________________
सु० १३-१७]
संखसमणोवासयत्तंतो
सांवत्थीनगरीमज्झंमज्झेणं जेणेव संखस्स समणोवासयस्स गिहे तेणेव उवागच्छति, ते० उ० २ संखस्स समणोवासगस्स गिहं अणुपविट्ठे ।
[सु. १५. गिहागयं पोक्खलिं पड़ संखभज्जाए उप्पलाए वंदनाइकरणं संखपोसह जागरियानिरूवणं च]
१५. तए णं सा उप्पला समणोवासिया पोक्खलिं समणोवासगं एज्जमाणं ५ पासति पा० २ हट्ठतुट्ठ० आसणातो अन्भुट्टेति, आ० अ० २ सत्तट्ठ पदाई अणुगच्छति, स० अ० २ पोक्खलिं समणोवासगं वंदति नम॑सति, वं० २ आसणेणं उवनिमंतेति, आ० उ० २ एवं वयासी - संदिसंतु णं देवाणुप्पिया ! किमागमणप्पयोयणं ? तए णं से पोक्खली समणोवासए उप्पलं समणोवासियं एवं वयासी – कहिं णं देवाणुप्पिए ! संखे समणोवासए ? तए णं सा उप्पला समणोवासिया पोक्खलिं समणोवासगं एवं वयासी - एवं खलु देवाणुप्पिया ! संखे समाणोवासए पोसहसालाए पोसैहिए बंभयारी जाव विहरति ।
[सु. १६ - १७. पोसहसालाठियं संखं पड़ पोक्खलिस्स असणाइआसायणत्थं निमंतणं, संखस्स तन्निसेहनिरूवणं च ]
१६. तए णं से पोक्खली समणोवासए जेणेव पोसहसाला जेणेव संखे १५ समणोवासए तेणेव उवागच्छति, उवा० २ गमणागमणाए पडिक्कमति, ग० प० २ संखं समणोवासगं वंदति नम॑सति, वं० २ एवं वयासी – एवं खलु देवाणुप्पिया ! अम्हेहिं से विउले असण जाव साइमे उवक्खडाविते, तं गच्छामो णं देवाणुप्पिया ! तं विउलं असणं जाव साइमं आसाएमाणा जाव पडिजागरमाणा विहरामो ।
१७. तए णं से संखे समणोवासए पोक्खलिं समणोवासगं एवं वयासी' णो खलु कप्पति देवाणुप्पिया ! तं विउलं असणं पाणं खाइमं साइमं आँसाए - माणस्स जाव पडिजागरमाणस्स विहरितए । कप्पति मे पोसहसालाए पोसहियस्स जाव विहरितएँ । तं छंदेणं देवाणुप्पिया ! तुब्भे तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा जाव विहरह ' ।
१. सावत्थीए नगरीए मझं मु० ॥ २. कधि णं जं० ॥ ३. सधिए जं० ॥ ४. अस्सादेमा जे० ला १ ला ४॥ ५. असणादियं आसातेमा जं० ॥ ६. 'सधिय' जं० ॥ ७ 'ए। तुम्भे तं छंदेणं तं विउलं जं० ॥
५६३
Jain Education International
For Private & Personal Use Only
२०
२५
www.jainelibrary.org