________________
विवाहपण्णत्तिसुतं
[स०१२ उ० १
जागरमा णस्स विहरित्तए । सेयं खलु मे पोसहसालाए पोसहियस्स बंभयारिस्स उम्मुक्कमणि- सुवण्णस्स ववगयमाला - वण्णग- विलेवणस्स निक्खित्तसत्थ- मुसलस्स ऐगस्स ब्बियस्स दब्भसंथारोवगयस्स पक्खियं पोसैंहं पडिजागरमाणस्स विहएरित्तए 'त्ति कट्टु एवं संपेहेति, ए० सं० २ जेणेव सावत्थी नगरी जेणेव सए गिहे ५ जेणेव उप्पला समणोवासिया तेणेव उवागच्छति, उवा० २ उप्पलं समणोवासियं आपुच्छति, उ० आ० २ जेणेव पोसहसाला तेणेव उवागच्छति, उवा० २ पोसहसालं अणुपविसति, पो० अ० २ पोसहसालं पमज्जति, पो० प० २ उच्चारपासवणभूमिं पँडिलेहेति, उ० प० २ दब्भसंथारगं संथरति, द० सं० २ दब्भसंथारगं हइ, ०२ पो सहसालाए पोसहिए बंभचारी जीव पक्खियं १० पोसंहं पडिजागरमाणे विहरति ।
५६२
G
[१३ - १४. असणाइउवक्खडणाणंतरं संखनिमंतणत्थं पोक्खलिस्स संखगहगमणं]
१३. तए णं ते समणोवासगा जेणेव सावत्थी नगरी जेणेव साईं साई गिहाई तेणेव उवागच्छंति, ते० उ० २ विपुलं असण- पाण- खाइम - साइमं १५ उवक्खडावेंति, उ० २ अन्नमन्ने सद्दावेंति, अन्न० स०२ एवं वयासी - ' एवं खलु देवापिया ! अहिं से विउले असण- पाणखाइम - साइमे उवक्खडाविते, संखे य णं समणोवासए नो हव्वमागच्छइ । तं सेयं खलु देवाणुप्पिया ! अम्हं संखं समणोवासगं सद्दावेत्तए । '
१४. तए णं से पोक्खली समणोवासए ते समणोवासए एवं वयासी२० ' अच्छह णं तुब्भे देवाणुपिया ! सुनिव्वुया वीसत्था, अहं णं संखं समणोवासगं सद्दाम 'त्ति कट्टु तेसिं समणोवासगाणं अंतियाओ पडिनिक्खमति, प० २
१. “ न च 'एकस्य' इति भणनाद् 'एकाकिनः एव पौषधशालायां पौषधं कर्तुं कल्पते' इति अवधारणीयम् एतस्य चरितानुवादरूपत्वात् तथा ग्रन्थान्तरे बहूनां श्रावकाणां पौषधशालायां मिलनश्रवणाद् दोषाभावात् परस्परेण स्मारणादिविशिष्टगुणसम्भवाच्चेति” अवृ० ॥ २. अबिइयस्स मु० । “तथाविधक्रोधादिसहायापेक्षया केवलस्यैव " अवृ० ॥ ३. पोसहियं जे० जं० ॥ ४. गिधे जं० ॥ ५. अणुप्पवि° जं० ॥ ६. पडिलेवेति जं० ॥ ७. दूहति, द्र० २ पो° जं० । दुरूहति, दु० २ मु० ॥ ८. ' जाव' शब्देन 'उम्मुक्कमणि- सुवण्णे निक्खित्त सत्थमुसले एगे अबीए' इत्यनुसन्धेयम् ॥ ९ पोसहियं जे० जं० ॥ १०. साई गि° जं० विना ॥ ११. असणं पाणं खाइमं साइमं उव मु० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org