________________
५६१
सु०१-१२] संखसमणोवासयवृत्तंतो पुच्छंति, प० पु०२ अट्ठाई परियादियंति, अ० प० २ उठाए उठेति, उ०२ समणस्स भगवओ महावीरस्स अंतियाओ कोट्टगाओ चेतियाओ पडिनिक्खमंति, ५० २ जेणेव सावत्थी नगरी तेणेव पाहारेत्थ गमणाए।
[सु. १०-११. संखसमणोवासयस्स पक्खियपोसहनिमित्तं
समणोवासए पइ विपुलासणाइकरणनिदेसो] १०. तए णं से संखे समणोवासए ते समणोवासए एवं वदासी-तुब्भे णं देवाणुप्पिया ! विपुलं असण-पाण-खाइम-साइमं उवक्खडावेह । तए णं अम्हे तं विपुलं असण-पाण-खाइम-साइमं आसाएमाणों विस्साएमाणां परिभाएमाणा परिभुजेमाणा पक्खियं पोसह पंडिजागरमाणा विहरिस्सामो ।
११. तए णं ते समणोवासगा संखस्स समणोवासगस्स एयमढें विणएणं १० पडिसुगंति।
[सु. १२. संखसमणोवासयस्स पक्खियपोसहनिमित्तं असणाइझुंजणपरिणाम
निघत्तणं आरंभचागपुव्वं पोसहसालाए पोसहजागरिया य]
१२. तए णं तस्स संखस्स समणोवासगस्स अयमेयारूवे अज्झथिए जाव समुप्पजित्था--'नो खलु मे सेयं तं विउलं असणं जाव साइमं आंसाए- १५ माणसे विस्सादेमाणस्स परिभाएमाणस्स परिभुजेमाणस्स पक्खियं पोसह पडि
१. पहारे मु०॥ २. असणं पाणं खाइमं साइमं ला १ मु०। अत्र वृत्तौ मूलस्थः पाठ एव ।। ३. विपुलं असणाइं आसाए' जं०॥ ४. अस्साए° जे० ला १॥ ५. “एतेषां च पदानां वार्तमानिकप्रत्ययान्तत्वेऽप्यतीतप्रत्ययान्तता द्रष्टव्या" अवृ०॥ ६. °णा परिभुजेमाणा परिभाएमाणा पक्खि° मु० ला १। णा परिभुंजमाणा परियाभाएमाणा पक्खियं पोसधितं पडिजा जं.॥ ७. पोसहियं जे०। “अव्यापारपौषधम्" अवृ०॥ ८. “यच्चेहातीतकालीनप्रत्ययान्तत्वेऽपि वार्तमानिकप्रत्ययोपादानं तद् भोजनानन्तरमेवाक्षेपेण पौषधाभ्युपगमप्रदर्शनार्थम् , एवमुत्तरत्रापि गमनिका कार्येत्येके। अन्ये तु व्याचक्षते-इह किल पौषधंपर्वदिनानुष्ठानम् , तच द्वेधा-इष्टजनभोजनदानादिरूपमाहारादिपौषधरूपं च; तत्र शङ्ख इष्टजनभोजनदानरूपं पौषधं कर्तुकामः सन् यदुक्तवान् तद् दर्शयतेदमुक्तम्-तए णं अम्हे तं विउलं असण-पाण-खाइम-साइमं आसाएमाणा इत्यादि, पुनश्च शङ्ग एव संवेगविशेषवशाद आद्यपौषधविनिवृत्तमनाः द्वितीयपौषधं चिकीर्षुर्यत् चिन्तितवान् तद् दर्शयतेदमुक्तम्-नो खलु मे सेयं तमित्यादि।" अवृ०॥ ९. अस्साए जे० ला १ मु० ॥ १०. स्स ४ पक्खियं जे० ला ४ जं०॥११. पोसहियं जे०। पोसधितं पडि जं० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org